SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १३६ चउपन्नमहापुरिसचरियं । महापुरिसो खु सो उत्तमबलसंपण्णो पयावकन्तणीसेसभुंवणमंडलो तुम्होवरि दयं काऊण एवं जंपर, अण्णहा कि ' कज्जं तुम्हारिसेहिं तस्स ? । एत्रमायण्णिऊण भगियं वासुदेवेण - "अरे दूय ! "किमेवमुम्मत्तो व वाहरसि १, ता किं तस्स अम्हे करुणापर्यं ? ति ण उण सो 'चैव अम्हाणं ? ति, ता तस्स विणासणकालो समुट्टिओ तेणं जंपर त्ति । ता किं बहुणा Gifter ?, एसो अहमुचलिओ तैस्स दप्पसाडणणिमित्तं, ण अण्णहा तस्स पोरुसावलेवो अवेइ । ण चैत्र महं सोयावेयावयस्स अण्णो उवाओ सांगवेयावगमे, ता गच्छ तुमं । एसो अहं तस्संतियं पत्तो" । त्ति भणिऊण विसज्जिओ दूओ गओ । हि भिगवण । तेणावि दिष्णं पयाणयं । इओ य पुरिससीह- सुदंसणेहिं सह मिलिओ । पयट्टमाओहणं ति । अवि य- विसहन्ति देन्ति पहरं, माणं वड्ढेन्ति, णेन्ति पडिवक्खं । भिंदन्ति गयघडाओ वीरधणा साहससहाया ॥ २ ॥ मेलन्ति सीहणायं कारियएकमेकपडित्रक्खा । अग्गक्खंधपत्रत्तणैणिज्जियणियसिण्णसप्पुरिसा ॥ ३ ॥ मुकणिरन्तरसरणियरविहयपडिवक्खलक्खियववत्था । तह जुज्झति समत्था जह कित्ती भमइ भुवणम्मि ॥ ४ ॥ इय गरुयसमर भरपसरणेकववसायपावियसयत्था । विहडंति केइ पार्श्वेति जयसिरिं लद्धसकारा ॥ ५ ॥ एवं च गरुए संगामध्पसरे वियम्भिए दरोहामियं णिएऊण णियबलं उट्ठऔ सई चेव णिसुम्भणराहिवो । पहरि ं पवतो परवले । तहा विहयविदेवियं रिउवलं जहा मोत्तूण लज्जं, अगणिऊण कलंकं, सिढिलिऊण पोरुसं, अवइथे सामिपसाए, लंघिऊण नियमज्जायं, वीसरिऊण कुलकर्म, मरणभीरुणो महाभ्यहित्यहियया भज्जिउं पयत्ता सुहडा । तयणन्तरं च गाऊ ओहामियं ईसीसि मंभीसन्तो गिययसेण्णं उच्छाहिय एकमेकवलं पहरिउं पयतो पुरिससीहो । तओ सुहा वि तं दद्दूणमवलंबिऊण पोरुसं, जाणिऊण अप्पाणयं, काऊण अत्रद्वंभं, कयरणुच्छाहा पलयाणलजालाणिहाओ व विडिया सत्तुसेण्णे । तओ तं दणं भणियं णिसुंभेण जहा- महासत्त ! किमणेणं णिरत्थपणं वाइरणं पत्तसरिसेणं णिस्सारणं पाययपुरिसवलेणं ? ति, तुह मह जएणं जओ, पराजएणं पराजभी त्ति, ता वल मह सम्मुर्हति । एवं भणतेण संघिओ सरो । तमायण्णिऊण भणियं पुरिससीहेणं - [? सोहणं] समालत्तं, जइ णिव्वहणं पि एरिसं चेत्र ता सुंदरं । ति भणतेण तेणावि अफालियं गंडीवं, संधिओ सरो। जुज्झिउमारद्धा परोप्परं । एत्थन्तरम्मि च्छिदं लहिणं छष्णो गुणो सह जीविएण त्रिय णिसुम्भचावस्स । छड्डियं तेण णिग्गुणं कलत्तं व चावं । गहियं खग्गरयणं । समुहं । तंपि अणवरयमुकसरधोरणीए खंडाखंडीकयं । तओ दढयरं रूसिऊण सुमरियं चक्करयणं । सरणाणन्तरमेव समारूढं दाहिणकरयले । घत्तियं तयाभिमुहं । तं च पयाहिणीकाऊण पुरिससीहं ठियं तस्सेव करयले । तेण वितकखणमेत्र की बावूरियहियएण मुक्कं णिसुम्भाभिमुहं । णिसुंभिओ णिसुंभो चक्करयणेगं ति । तओ वावाइऊण पडिवासुदेवं, ओयविऊण भरहद्धं, भुंजिऊण [? रज्जसिरिं], पुरिससीहो कालगओ । सुदंसणो वि पडिवज्जिऊण चारितं, खविण अहिं कम्मं सिद्धिमणुपत्तोति । ॥ इति महापुरिसचरिए पुरिससीह-सुदंसणाण चरियं समत्तं ।। २६-२७ ।। -:X:1 १ किं तस्स तुम्हेहि ? ति । एयमाय जे २ किमुम्मनो सू । ३ तस्म वि अम्हे जे । ४ चेय जे ५ तस्स उ पाणणि सू । ६ चेय जे । ७ 'जिज्जिणिया सेण (? स ) सप्पु जे । ८ जयसिरी जे । ९ चिद्दवि जे । १० भयभीया भ' जे । ११ एय जे । १२ परिसम्भतं जे । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy