SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ८ पउमप्पहसामिचरियं । अणुत्तरोववाइयविमाणेसु चउसु वि एगत्तीसं सागरोक्माई ठिती जहण्णेणं, उकोसेणं तेत्तीसं । मन्त्रविमाणे जहण्णुक्कोसा तेत्तीसं सागरोवमाई ठिती । एगा रयणी देहपरिमाणं । सामण्णेणं देवलोयगामिणो जीवा हवंति दाणरुइणो अमायाविणो बालतवरया जीवाण दयावरा वय-सीलगहणुज्जया विसेसेणे णाण-दंसण-चरित्तुज्जया अणुत्तरोववाइयपज्जवसाणेसु देवलोएसु गच्छंति त्ति । तत्थ य एगतेण रइसागरावगाढा अमुणियकालाइकमा सुहंसुहेण जहुत्तमाउयं भुंजंति, अवि य वीणा-वेणुमणोहरकलरवमुतिसुहयमुच्छणुच्छलियं । तियसंगणाहिं गिज्जइ बहुविहसर-करणरमणिज्ज ॥१४॥ ललियंगहार-लय-ताल-करण-रस-भाववड्ढियपमोयं । विविहाहिणयपयासियपमोयसुरसुंदरीणडे ।। १५॥ वरपारियायमंजरि-मंदारुच्छलियकुसुमरयधवलो । गोसीसचंदणुव्बूढपरिमलो वाति गंधवहो ॥१६॥ हियइच्छियसंपज्जन्तविविहरसपुट्ठिपोसियसरीरो । आहारो वि सुहयरो सुराण सइ जणियमाहप्पो ॥ १७॥ देवंगछाइए महरिहम्मि सयणम्मि तूलिकलियम्मि । कालं गति तियसा हियइच्छियजायविसयसुहा ॥१८॥ पीणुण्णय-गरुयपओहराहि वित्थिण्णरमणपुलिणाहिं । तियसंगणाहिं समयं रमन्ति सइ रइणिहाणाहिं ॥१९॥ जत्तो लीलावसमंथरुज्जयं देइ दिहिविच्छोहं । तत्तो तियसविलासिणिजयगेयरवो समुच्छलइ ॥२०॥ इय विसयमुहं जं कि पि होइ संसारसायरे विरसे । तं तियसाणं, विसयाउराण मणुयाण तं कत्तो ? ॥२१॥ किंचजं किं पि मणुयलोए दीसइ अइसुंदरं भमंतेहिं । तं सग्गेणुवमिज्जइ 'सग्गो सग्गो इमो चेव' ॥२२॥ एगसमएण एगो व दो व तिण्णि व संखेय-असंख्या वा सुकयकम्मकारिणो देवलोगं गच्छन्ति । तो तमायण्णिऊण भणियं गणहरेण-भयवं! एवमेयं ण अण्णह त्ति । एत्थंतरम्मि उडिओ भयवं समोसरणाओ। विहरंतो य गाम-णयराइयं, अवणेन्तो मिच्छत्ततिमिरं भवियाणं, पत्तो सम्मेयसेलसिहरं । मग्गसिरबहुलेकारसीए महासु वट्टन्ते ससहरे सेलेसीविहाणेणं खवियभवोवग्गाहिकम्मंसो सिद्धिमणुपत्तो त्ति ॥ इति महापुरिसचरिए पउमप्पहस्स छट्ठस्स तित्थयरस्स चरियं समत्तं ॥८॥ १ण दाण-णाण स । २ माउय मुंजेस । ३ , पत्तो सम्मेयसि सू। ४ तं ति जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy