SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चउप्पन्नमहापुरिसचरियं । इय मुक्कवेरबंधा जस्सऽणुहावेण होति तिरियगणा । तस्स इमं जयइ जए सीलगुणड्दं समोसरणं ॥ १३ ॥ इय पलोएन्ता समोसरणं उवागया अभितरं । दिट्ठो सीहासणसंठिी भुवणगुरू पयासयन्तो संसार-मोक्खपहे । पणमिऊण उवविठ्ठा चलणंतिए धम्मं सुणिउमाढत्ता। तो भगवया साहिओ चउगइओ संसारसायरो, कहियाओ य अणुक्कमेण गरय-तिरिय-मणुय-देवगतीओ। तो भणियं गणहरेणं-भयवं ! केइविहा देवा ?, देवाण किमाउयं ?, किं सुहं ?, किं देहपरिमाणं ?, का विमाणसंखा ?, के वा देवगतिं वच्चंति ?, केत्तिया वा एकसमएणं उप्पजति ? । इच्चेवमादि देवसंबद्धं पुच्छियं गणहरेणं । भयवं कहिउमाढत्तो__ तत्थ देवा चउब्भेया, तं जहा-भवणवइणो वन्तरिया जोइसिया वेमाणिया। तत्थ भवणवइणो दसप्पयारा, तं जहाअसुरकुमारा णागकुमारा उवहिकुमारा सुवण्णकुमारा थणियकुमारा दीवकुमारा विज्जुकुमारा अग्गिकुमारा दिसाकुमारा वाउकुमारा । आउयमुक्कोसं [साहियं] सागरोवमं, जहण्णं पुण दस वाससहस्सा। भवणसंखा पुण सत्त कोडीओ बावत्तरि लक्खा भवणाणं ति । वाणमन्तरा अट्ठभेया तं जहा- किण्णरा किंपुरिसा महोरगा गंधव्वा जक्खा रक्खसा भूया पिसाया । आउयं उक्कोसेणं पलिओवमं, जहण्णेणं दस वाससहस्सा । भवणाणि य असंखेयाणि त्ति । जोइसिया पंचभेया तं जहा-चंदा आइच्चा गहा णक्खत्ता पइण्णतारग त्ति । तत्थ चंदाणमाउयं उक्कोसेण पलिओवमं वासलक्खाहियं, जहण्णेण पलिओवमचउभागो देवीणं पुण अद्धपलिओवमं पण्णासवाससहस्साहियं उक्कोसेणं, जहण्णेणं पुण पलिओचमचउभागो । आइच्चाणं उक्कोसेणं पलिओवमं वाससहस्साहियं, जहण्णेणं पलिओवमचउभागो; देवीण वि उकोसेणं पलिओवमस्सऽद्धं वासाणं पंचसया, जहण्णेणं पलिओवमचउभागो । गहाणं पलिओत्रमं उक्कोसेणं, जहण्णेणं पलिओवमचउभागो; देवीण उक्कोसेणं पलिओवमस्सऽद्धं, जहष्णेगं पलिओग्मचउभागो । णक्खत्ताणं च आउयं उक्कोसेणं पलिओवमद्धं, जहण्णेणं पलिओवमस्स चउभागो; देवीण वि जहण्णुकोसएहिं चउभागो चेव । ताराणं उक्कोसेणं पलियचउभागो, जहण्णेणमट्ठभागो; देवीणं जहण्णुक्कोसएहिं अट्ठभागो चेव, केवलमुक्कोसपक्खे समहिओ त्ति । जोइसियाण य असंखेयाणि विमाणाणि। सोहम्मे दो सागरोवमाणि आउयमुक्कोसेणं, वत्तीसं लकवा विमाणाणं । ईसाणे दो सागरोदमाई, अट्ठावीसं लक्खा विमाणाणं । भवणवइ-वागमन्तर-जोइसिय-सोहम्मीसाणाणं सत्त य रयणीओ देहप्पमाणं । सणंकुमारे सत्त सागरोवमाइं ठिई, वारस लक्खा विमाणाणं, छ स्यगीओ देहप्पमाणं । माहिदे साहिया सत्त सागरोवमाइं ठिती, छ रयणीओ देहप्पमाणं, अट्ठ लक्खा विमाणाणं । बंभलोए दस सागरोवमाइं ठिती, पंच रयणीओ देहप्पमाणं, चत्तारि य लक्खा विमाणाणं । लन्तए चोइस सागरोवमाई ठिती, पंच रयणीओ देहपरिमाणं, पंचाससहस्सा विमाणाणं । सुक्के सत्तरस सागरोवमाई ठिती, चत्तालीसं च सहस्सा विमाणाणं, चत्तारि य रयणीओ देहप्पमाणं । सहस्सारे अट्ठारस सागरोवमाइं ठिती, चत्तारि रयणीओ देहप्पमाणं, छ सहस्सा बिमाणाणं । आणए एगूणवीसं सागरोवमाई ठिती, तिष्णि य रयणीओ देहप्पमाणं । पाणए वीसं सागरोवमाई ठिती, तिणि य स्यगीओ देहपरिमाणं । चत्तारि सयाई विमाणाणं दोण्हं पि आणय-पाणयाणं । आरणे एकवीसं सागरोवमाई ठिई, तिण्णि य रयणीओ देहपरिमाणं । अच्चुए बावीसं सागरोमाइं ठिती, तिण्णि य रयणीओ देहपरिमाणं । तिष्णि य सया विमाणाणं आरण-ऽच्चुयाणं ति । हेहिमहेट्ठिमए गेवेज्जए तेवीसं सागरोवमाई ठिती, हेटिममज्झिमए चउवीसं, हेहिमउवरिमए पंचवीस । तिसु वि एगारसुत्तरं सयं विमाणाणं । मज्झिमहेट्टिमए छब्बीसं सागरोवमाइं ठिती, मज्झिममज्झिमए सत्तावीसं, मज्झिमउवरिमए अट्ठावीसं । तिसु वि सत्तुत्तरसयं विमाणाणं । उवरिमहेछिमए एगणेत्तीसं सागरोवमाइं ठिती, उवरिममज्झिमए तीसं, उपरिमउवरिमए एगतीसं । तिसु वि सयमेगं विमाणाणं । हिहिम-मज्झिम-उवरिमगेवेजगेमु जहुत्तरं हीणाओ दोण्णि रयणीओ देहप्पमाणं । १ कइमेया दे जे। २ आउमुजे। ३ भुवण जे। ४ ती, मज्झि जे सू । ५ णतीसं जे। ६ हपरिमाणं जे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy