SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [ ९ सुपाससामिचरियं ] तओ पउमप्पभाओ सागरोवमाणं णवहिं सहस्सेहिं कोडीणं गयाणं सुपासो समुप्पण्णो । सो य पियंगुमंजरीणिभो दोणि धणुसयाणि उच्चत्तेणं, वीसपुचलक्खाउओ त्ति । कहं ? भण्णइ जे संसारालंकारकारणं महियलम्मि ते केइ । उप्पज्जति सरूवेण पुण्णरासि च सप्पुरिसा ॥१॥ अस्थि इहेब जंबुद्दीवे दीवे भारहे वासे कासी णाम जणवओ पउरजण-धणसमाउलो पमुइयगामिणयजणजणियहलबोलो अज्जत्तसंपज्जन्तसासच्छेत्तरमणिज्जो, अवि य सइ जत्थ व तत्थ व जह व तह व संपडइ भोयणमणग्यं । दारिद्दघरेसु वि पंथियाण दहि-सालि-कूरेण ॥२॥ तत्थ य वाणारसी णाम णयरी । तहिं च रिद्धिविणिज्जियकुबेरविहवा वसंति जणवया। तत्थ य दरियारिमद्दणो भुवणभरिउन्नरियजसपम्भारो कित्तिमहागइणिग्गयवाहो समुण्णयभुयसिहरो दूरविणिग्गयपयावो सैयलजणाणंदकरो सुपइट्ठियचरिओ सुपइट्ठो णाम णरवई । तस्स विणिज्जियरतिरूवविब्भमा आयारकुलहरं विणयावासा सयलजणाणंदयारिणी पुहइ म खमाए पुहई णाम महादेवी । तीए य कवोलुच्छलियबहलजुण्हापवाह एव मुहपक्खालणं, कण्णन्तखलियलोयणजुवलमेव णीलुप्पलं, विलासह सियच्छेय एव चंदणंगराओ, णीसाससमीरणविसेसा एव सुगंधिणो पडवासा, अहरुच्छलियतिसमूह एव घुसिणमंडणं, मिउ-मंजुभासियाई चेव वीणाविणोओ, बाहुलयाओ चेव लीलामुणालाणि, हत्था एव विलासकमलाणि, थणकलसा एव णिम्मलदप्पणा, णियदेहप्पहा चेव आहरणं, कोमलंगुलिराग एव जावयरसो। एवं च सा अवयवेहिं भूसिया संचालिणि ब थलकमलिणी मंडइ भवणोवरद्धं ति। एवं च तीए सह विसयसुहमणुहवन्तस्स सुपइट्ठियराइणो अइकंतो कोइ कालो। ___ अण्णया सा रयणीए चरिमजामम्मि सुहपसुत्ता चोदस महासुमिणे पासिऊण विउद्धा समाणी साहेइ दइयस्स । तेण वि य अहिणंदिया पुत्तजम्मन्भुदएण। तओ गेवेज्जाओ चुओ तम्मि चेव रयणीए भद्दवयसुद्धपंचमीए विसाहजोगजुत्ते मियंके पुहईएँ गब्भे समुन्भूओ, संवढिओ य। सुहंसुहेण पसूया जेट्ठस्स सुद्धवारसीए विसाहारिक्खम्मि । 'भगवम्मि य गब्भगए जणणी जाया सुपास' ति तो भगवओ सुपास त्ति णामं कयं । कओ पुनक्कमेणेव सोहम्माहिवइणा जम्माभिसेओ। वढिओ य । विवाहिओ य। पंच य पुचलक्खा कुमारभावमणुपालिऊण, चोदस य पुव्वलक्खे वीस य पुव्वंगाइं रज्जमणुवालिऊण य, लोगन्तियपडिबोहिओ जेट्ठस्स सुद्धतेरसीए विसाहाणक्खत्ते पइण्णामंदरमारूढो । जहुतविहारेण य विहरिऊण पियंगुतरुच्छायाए पियंगुमंजरीसामदेहो णव मासे छउमत्थभावमणुवालिऊण फग्गुणबहुलछट्ठीए दिवं गाणं संपत्तो। विरइयं देवेहिं समोसरणं । पन्चाविया य तेणउई गणहरा भगवया। पत्थुया धम्मकहा। संबुझंति पाणिणो । तं जहा चइयव्वं मिच्छत्तं, णिराकरणीया चत्तारि कसाया, उज्झियव्या अविरती, णाणुठेयं पमायाचरणं, णिरंभियव्वा सावज्जा मण-वइ-कायजोगा, गहियव्वाणि सम्मत्त-णाण-चरणाणि, जिंदणीओ विसयाहिसंगी, अहिलसणीओ कम्मक्खओ ति । तमायण्णिऊण भणियं गणहारिणा-भयवं ! एवमेयं, ण संदेहो, किं पुण किंभूयं कम्मं जस्स खओ य अहिलसणीओ ?। भगवया भणियं-"सोम ! सुण, णाणावरणाइयाणि अट्ठ कम्माणि मूलभेयओ हवंति । उत्तरभेएण पुण णाणावरणीयं १ पवहो सू । २ सयाणंद सू । ३ जुयल जे । ४ °ए सो ग जे । ५ सुपासु जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy