SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सोलसमं सयं [सु. १. सोलसमसयस्स उद्देसनामाई] १. अहिकरणि १ जरा २ कम्मे ३ जावतियं ४ गंगदत्त ५ सुमिणे य६। उवयोग ७ लोग ८ बलि ९ ओहि १० दीव ११ उदही १२ दिसा १३ थणिया १४ ॥१॥ [पढमो उद्देसओ 'अहिगरणि'] [सु. २. पढमुद्देसस्सुवुग्धाओ] २. तेणं कालेणं तेणं समएणं रायगिहे जाव पजुवासमाणे एवं वदासि[सु. ३-५. अहिगरणीए वाउकायस्स वक्कमण-विणासनिरूवणं] ३. अस्थि णं भंते ! अधिकरणिंसि वाउयाए वक्कमइ १ हंता; अत्यि। ४. से भंते! किं पुढे उद्दाति, अपुढे उद्दाइ १ गोयमा ! पुढे उद्दाइ, नो १० अपुढे उद्दाइ। ५. से भंते ! किं ससरीरे निक्खमइ, असैरीरे निक्खमइ १ एवं जहा खंदए (स० २ उ० १ सु० ७[३]) जाव सेतेणद्वेणं जीव असैरीरे निक्खमति । [सु. ६. इंगालकारियाए अगणिकायस्स ठिइनिरूषणं] ६. इंगालकारियाए णं भंते! अगणिकाए केवतियं कालं संचिट्ठइ ? १५ १. करणंसि जे. जं० ॥ २. सूचितस्कन्दकोद्देशके °सरीरी इति पाठोऽस्ति ॥ ३. जाव नो मसरीरे इति मौलिकः पाठः सर्वेष्वपि सूत्रादर्शेषूपलभ्यतेऽत्र । नोपलब्धोऽयं मौलिकः पाठो धृत्तिकृद्भिरत्र द्वितीयशतकस्कन्दकोद्देशके चैकस्मिन्नपि सूत्रादर्श, अतः स्थानद्वयेऽपि 'सिय ससरीरी, सिय असरीरी' इत्युपलब्धपाठानुसारेण वृत्तावित्थं व्याख्यातमस्ति-'कार्मणाद्यपेक्षया सशरीरी. औदारिकाद्यपेक्षया त्वशरीरी' इति। स्कन्दकोद्देशके केवलमतिप्राचीनतम-वृत्तिरचनापूर्वे लिखितं -जं० संज्ञकादर्श विना सर्वेष्वपि सूत्रादर्शेषु 'सिय ससरीरी, सिय असरीरी' इति पाठो वर्तते, दृश्यता पृ० ७५ टि० ६ टि० १५। वृत्तिकद्वयाख्यातपाठसङ्गत्यर्थमेवात्र स्कन्दकोद्देशके च मूलवाचना स्वीकृताऽस्ति ॥ ४. “अकारान् करोतीति अमिकारिका-अमिशकटिका, तस्याम्" अवृ०; 'सगडी' इति भाषायाम् ॥ ७१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy