SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १५ सु० १४९-५१] इमाई कुलाई भवंति–अड्डाई जाव अपरिभूयाई, तहप्पगारेसु कुलेसु घुमत्ताए पञ्चायाहिति। एवं जहा उववातिए दढप्पतिण्णवत्तव्वता सच्चेव वत्तव्वता निरवसेसा माणितव्वा जाव केवलवरनाण-दंसणे समुप्पजिहिति । १४९. तए णं से दढप्पतिण्णे केवली अप्पणो तीयद्धं आभोएही, अप्प० ५ आ०२ समणे निग्गंथे सद्दावेहिति, सम० स० २ एवं पदिही-'एवं खलु अहं अजो! इतो चिरातीयाए अद्धाए गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए, तम्मूलगं च णं अहं अनो! अणादीयं अणवदग्गं दीहमद्धं चाउरतं संसारकंतारं अणुपरियट्टिए। तं मा णं अजो! तुम्भ पि केयि भवतु आयरियपडिणीए, उवज्झायपडिणीए आयरिय-उवज्झायाणं अयसकारए १. अवण्णकारए अकित्तिकारए, मा णं से वि एवं चेव अणादीयं अणवयग्गं जाव संसारकंतारं अणुपरियट्टिहिति जहा णं अहं'। १५०. तए णं ते समणा निग्गंथा दढप्पतिण्णस्स केवलिस्स अंतियं एयमढे सोचा निसम्मा भीया तत्था तसिता संसारभउव्विग्गा दढप्पतिण्णं केवलिं वंदिहिंति नमंसिहिंति, वं० २ तस्स ठाणस्स आलोएहिंति निंदिहिंति जाव पडि१५ वजिहिंति। १५१. तए णं से दढप्पतिण्णे केवली बहूई वासाई केवलिपरियागं पाउणेहिति, बहू० पा० २ अप्पणो आउसेसं जाणेत्ता भत्तं पञ्चक्खाहिति एवं जहा उववातिए जाव सव्वदुक्खाणमंतं काहिति। सेवं भंते! सेवं भंते ! ति जाव विहरति । तेयनिसग्गो संमत्तो॥ ॥समत्तं च पण्णरसमं सयं एकसरयं ॥१५॥ १. पुत्तत्ताए जे० मु०॥ २. सम्मत्तो ला ४ मु०॥ ३. °त्तो ॥ पण्णरसं सयं समत्तं एक ला ४॥ १. एक्कसरयंशब्दः वृत्तिकारेण न निर्दिष्टो नापि व्याख्यातः। आचार्यश्रीहेमचन्द्रसूरिपादाः स्वप्राकृतव्याकरणे एक्कसरिअंझगिति संप्रति ८।२।२१३ । इति सूत्रेण 'एक्कसरिय' पदं 'झगिति-झटिति' अर्थसूचकं अव्ययं निर्दिशन्ति। वर्तमानकाले एतत् शतकं झटिति एव एकदिवसेनैव अध्येयम् अध्यापनीयं वा इति प्रवादः श्रूयते, तथा न भवेत् तदा अध्ययन-अध्यापनकालपर्यन्तमाचाम्लानि विधातव्यानि इति प्रथा अपि वर्तते। मयाऽपि मारवाड-पालीनगरे एतद् अध्यापयता श्वेताम्बरमूर्तिपूजक-परम्परानुगामिनाऽध्येतृणा अध्ययनकारेण मुनिना सह आचाम्लानि कृतानि-- सम्पादकः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy