SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं स०१६ उ०१ गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि रातिदियाई। अन्ने वित्थ वाउयाए वक्कमति, न विणा वाउकाएणं अगणिकाए उज्जलति। [सु. ७-८. तत्तलोहउक्खेषयाइपुरिसस्स किरियानिरूवणं], ७. पुरिसे णं भंते ! अयं अंयकोढुसि आयोमयेणं संडासएणं उविहमाणे ५ वा पबिहमाणे वा कतिकिरिए ? गोयमा! जावं च णं से पुरिसे अयं अयकोट्ठसि अयोमयेणं संडासएणं उम्विहँति वा पब्विहति वा तावं च णं से पुरिसे काइयाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुढे जेसि पि य णं जीवाणं सरीरेहिंतो अये निव्वत्तिए, अयकोढे निव्वत्तिए, संडासए निव्वत्तिए, इंगाला निव्वत्तिया, इंगोलकङ्कणी निव्वत्तिया, भत्था निव्वत्तिया, ते वि णं जीवा काइयाए जाव १० पंचहि किरियाहिं पुट्ठा। ८. पुरिसे णं भंते ! अयं अयकोटाओ अयोमएणं संडासएणं गहाय अहिकरणिसि उक्खिवमाणे वा निक्खिवमाणे वा कतिकिरिए १ गोयमा ! जावं च णं से पुरिसे अयं अयकोट्ठाओ जाव निक्खिवति वा तावं च णं से पुरिसे काइयाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुढे; जेसि पि य णं जीवाणं सरीरेहितो अये निव्वत्तिए, संडासए निव्वत्तिते, चम्मेढे निव्वत्तिए, मुट्ठिए निव्वत्तिए, अधिकरणी णिव्वत्तिता, अधिकरणिखोडी णिव्वत्तिता, उदगदोणी णि०, अधिकरणसाला निव्वत्तिया ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। [सु. ९-१७. जीव-चउवीसइदंडएसु अहिकरणि-अहिकरण-साहिकरणिनिरहिकरणि-आयाहिकरणिआइ-आयप्पयोगनिव्वत्तियाइपदेहिं निरूवणं] ९. [१] जीवे णं भंते ! किं अधिकरणी, अधिकरणं १ गोयमा ! । १.भने भस्थ जं.। भन्ने तत्थ ला १ ला भने वि तत्थ मु.। "अन्ने वित्थ त्ति अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्रानिस्तत्र वायुरितिकृत्वा" अवृ० । अत्र मूलस्थः पाठः जे. प्रतावव ।। २. “अयं ति लोहम्" अवृ०॥ ३. " लोहप्रतापनार्थे कुशले" अ० ॥ १. विहिति ला ४ मु०॥ ५. “ ईषद्वकाया लोहमययष्टिः" अवृ०॥ ६. "भत्थ ति ध्मानखल्ला" अवृ०॥ .. करणंसि जे० ला ४॥ ८. 'चम्मेडे नि ला ला ४ । “चम्मेटे त्ति लोहमयः प्रतलायतो लोहादिकुटनप्रयोजनो लोहकारागुपकरणविशेषः" अवृ०॥ ९. "मुट्ठिए त्ति लघुतरो घनः" अव०॥ १०. °करणखो जे० ज०। करणिक्खोडी ला १ला ४। “अहिगरणिखोडि त्ति यत्र काष्ठेऽधिकरणी निवेश्यते" अवृ०॥ ११. "उदगदोणि त्ति जलभाजनम् , यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते" अवृ०॥ १२. “अहिगरणसाल त्ति लोहपरिकर्मगृहम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy