SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सु०१३९-४८] गोसालजीवस्स भवपरंपरा मोक्खगमणं च ४१ १४२. से णं ततो जाव उव्वट्टित्ता माणुस्सं विग्गहं लभिहिति जाव विराहियसामण्णे जोतिसिएसु देवेसु उववजिहिति। १४३ से णं ततो अणंतरं चयं चइत्ता माणुस्सं विग्गहं लमिहिति, केवलं बोहिं बुज्झिहिति जाव अविराहियसामण्णे कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववन्निहिति। १४४. से णं ततोहिंतो अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिति. केवलं बोहिं बुज्झिहिति । तत्थ वि णं अविराहियसामण्णे कालमासे कालं किच्चा ईसाणे कप्पे देवत्ताए उववजिहिति। . १४५. से णं तओहिंतो अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिति, केवलं बोहिं बुज्झिहिति । तत्थ वि णं अविराहियसामण्णे कालमासे कालं किच्चा १० सणंकुमारे कप्पे देवत्ताए उववजिहिति। १४६. से णं ततोहितो एवं जहा सणंकुमारे तहा बंभलोए महासुक्के आणए आरणे०। १४७. से णं ततो जाव अविराहियसामण्णे कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववजिहिति । [सु. १४८-५१. भगवया परूवियं गोसालजविस्स महाविदेहे दढपतिण्णभवे मोक्खगमणं] १४८. से णं ततोहितो अणंतरं चयं चयित्ता महाविदेहे वासे जोई १. "अविराहितसामण्णे त्ति आराधितचरण इत्यर्थः। आराधितचरणता चेह चरणप्रतिपत्तिसमयादारभ्य मरणान्तं यावद् निरतिचारतया तस्य पालना। "एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अमिकुमारवर्जभवनपति-ज्योतिष्कत्वहेतुभवसहिता दश, अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्त, अष्टमश्च सिद्धिगमनभव इति, एवमष्टादश चारित्रभवा उक्ताः, श्रूयते च अष्टैव भवान् चारित्रं भवति, तथापि न विरोधः, अविराधनाभवानामेव ग्रहणादिति । अन्ये त्वाहुः 'अट्ठ भवा उ चरित्ते' इति, अत्र सूत्रे भादानभवाना वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एव भवा ग्राह्याः, न आराधना-विराधनाविशेषणं कार्यम् , अन्यथा यद् भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या 'बीजम्' इति दापिता तद् निरर्थक स्यात् , सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् । यत् तु चारित्रदानं तस्य तद् 'अष्टमचारित्रे सिद्धिः एतस्य स्यात्' इति विकल्पाद् उपपन्नं स्यादिति । यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद् द्रव्यतोऽपि स्यादिति न दोषः । अन्ये त्वाहुः-"न हि वृत्तिकारवचनमात्रावष्टम्भाद् एव अधिकृतसूत्रमन्यथा व्याख्येयं भवति आवश्यकचूर्णिकारेणापि आराधनापक्षस्य समर्थितत्वादिति” अवृ०॥ २. जाइमाई जे०॥ वि.२/१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy