SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ७१२ वियाहपण्णत्तिसुत्तं [स०१५ "जे वि याइं आउसो! कासवा! अम्हं समयसि केयि सिझिसु वा सिझंति वा सिज्झिस्संति वा सव्वे ते चउरासीतिं महाकप्पसयसहस्साई सत्त दिव्वे सत्त संजूहे सत्त सन्निगन्भे सत्त पउट्टपरिहारे पंच कैम्मुणि सयसहस्साई स िच सहस्साइं छच्च सए तिण्णि य कम्मंसे अणुपुव्वेणं खवइत्ता तओ पच्छा ५ सिझंति, बुझंति, मुचंति, परिनिव्वाइंति सव्वदुक्खाणमंतं करेंसु वा, करेंति वा, करिस्संति वा। “से जहा वा गंगा महानदी जतो पवूढा, जहिं वा पजुवत्थिता, एस णं अद्धा पंच जोयणसताई आयामेणं, अद्धजोयणं विक्खंभेणं, पंच धणुसयाई ओवेहेणं, एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा, सत्त महागंगाओ १० सा एगा साईणगंगा, सत्त सादीणगंगाओ सा एगा मड्डगंगा, सत्त मड्डगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ सा एगा आवतीगंगा, सत्त आवतीगंगाओ सा एगा परमावती, एवामेव सपुव्वावरेणं एगं गंगासयसहस्सं सत्तरस य सहस्सा छच्च अगुणपन्नं गंगासता भवंतीति मक्खाया। तासिं दुविहे उद्धारे पन्नत्ते, तं जहा सुहमबोंदिकलेवरे चेव, बादरबोंदिकलेवरे चेव । तत्थ णं जे से सुहमबोंदिकलेवरे १५ से ठप्पे । तत्थ णं जे से बादरबोंदिकलेवरे ततो णं वाससते गते वाससते गते एगमेगं गंगावालुयं अवहाय जावतिएणं कालेणं से कोटे खीणे णीरए निलेवे निट्ठिए भवति से तं सरे सरप्पमाणे । एएणं सरप्पमाणेणं तिण्णि सरसयसाहस्सीओ से एगे महाकप्पे। चउरासीर्ति महाकप्पसयसहस्साइं से एगे महामाणसे । अणतातो संजूहातो जीवे चयं चयित्ता उवरिल्ले माणसे संजूहे देवे उववजति । से २० णं तत्थ दिव्वाइं भोगभोगाई भुंजमाणे विहरइ, विहरिता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चयित्ता पढमे सन्निगन्भे जीवे पञ्चायाति । से णं तओहिंतो अणंतरं उव्वट्टित्ता मज्झिल्ले माणसे संजूहे देवे उववजइ। से णं तत्थ दिव्वाइं भोगभोगाइं जाव विहरित्ता ताओ देवलोगाओ आयु० जाव चइत्ता दोचे सन्निगन्मे जीवे पञ्चायाति। से णं ततोहिंतो १. “येऽपि च 'आई'ति निपातः" अवृ०॥ २. " चउरासीइं महाकप्पसयसहस्साई इत्यादि गोशालकसिद्धान्तार्थः स्थाप्यः, वृद्धरव्याख्यातत्वात्, आह च चूर्णिकार:-'संदिद्धत्ताओ तस्सि द्धतस्स न लिक्खइ' ति। तथापि शब्दानुसारेण किञ्चिदुच्यते” अवृ०। अतः प्रभृति गोशालवक्तव्यार्थावगमार्थ दृश्यतां अभयदेवीयवृत्तिः, प० ६७५ तः ६७४, आगमोदय०॥ ३. कम्मणि जे. जं० विना ॥ १. उब्वेहे' ला १ ला ४। उवेहे° मु०॥ ५. महुगं° ला ४ । मधुगं° तथा मदूर्ग जं०। मधुगं° मु०॥ ६. भवती ला १ ला४ जे०॥ ७. तए जे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy