SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सु० ६८ ] गोसालगस पट्टपरिहारसत्तगनिरूवणं अणंतरं उव्वट्टित्ता हेट्टिले माणसे संजूहे देवे उववज्जइ । से णं तत्थ दिव्वाइं जाव चइत्ता तच्चे सन्निगब्भे जीवे पच्चायाति । से णं तओहिंतो जाव उव्वट्टित्ता उवरिले माणुसुत्तरे संजू हे देवे उववज्जति । से णं तत्थ दिव्वाइं भोग ० जाव चइत्ता चतुत्थे सन्निगभे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्टित्ता मझिले माणुसुत्तरे संजू हे देवे उववज्जति । से णं तत्थ दिव्वाई भोग० जाव चइत्ता पंचमे सण्णिगब्भे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्टित्ता हिट्टिले माणुसुत्तरे संजूहे देवे उववज्जइ । से णं तत्थ दिव्वाई भोग० जाव चइत्ता छड्डे सण्णिगन्मे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्टित्ता बंभलोगे नामं से कप्पे पन्नत्ते पाईणपडीणायते उदीण दाहिणवित्थिण्णे जहा ठोणपदे जाव पंच वडेंसया पन्नत्ता, तं जहा - असोगवडेंसए जाँव १० पडिरूवा | से णं तत्थ देवे उववज्जति । से णं तत्थ दस सागरोवमाई दिव्वाईं भोग० जाव चइत्ता सत्तमे सन्निगभे जीवे पच्चायाति । से णं तत्थ ऩवण्हं मासाणं बहुपडि पुण्णाणं अद्धमाण जाव वीतिकंताणं सुकुमालगभद्दलए मिदुकुंडल कुंचियकेसए मट्ठगंडयलकण्णपीढए देवकुमारसप्प भए दारए पयाति से णं अहं कासवा ! | " तत्थ णं जे से पढमे पउट्टपरिहारे से णं रायगिहस्स नगरस्स बहिया मंडिर्यकुच्छिसि चेतियंसि उदायिस्स कंडियायणियस्स सरीरगं विप्पजहामि, उदा० सरीरगं विप्पजहित्ता एणेज्जगस्स सरीरगं अणुप्पविसामि । एणेज्जगस्स सरीरगं अणुप्पविसित्ता बावीसं वासाई पढमं पडट्टपरिहारं परिहरामि । “ तत्थ णं जे से दोच्चे पउट्टपरिहारे से णं उदंडपुरस्स नगरस्स बहिया "" 'तए णं अहं आउसो ! कासवा ! कोमारियपव्वज्जाए कोमारएणं बंभचेर- १५ वासेणं अविद्धकन्नए चेव संखाणं पडिलभामि, संखाणं पडिलभित्ता इमे सत्त पट्टपरिहारे परिहरामि, तंजहा - एणेज्जगस्स १ मल्लरामगस्स २ मंडियस्स ३ रौहस्स ४ भारद्दाइस्स ५ अज्जुणगस्स गोतमपुत्तस्स ६ गोसालस्स मंखलिपुत्तस्स ७ । 3 << "" १. चतित्ता ला १ ला ४ ॥ २. दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते 'पण्णवणासुतं भाग १ प्रन्थे, पृ० ७३ सू० २०१॥ ३. 'अत्र यावत्करणात् 'सत्तिवण्णवडेंसए चंपगवडेंस ए चूयवडेंस मज्झे य बंभलोयवडेंसए' इत्यादि दृश्यम् अ० ॥ ४. कुमारियाए पव्व' ला ४ ॥ ५. 'रामस्स ला ४ जं० विना । 'रामस्स मलमंडि° मु० ॥ ६. रोहस्स मु० ॥ ७. गोमायपु जे० ॥ ८. मंडिकु° जे० जं० मु० विना ॥ ९. कुंडिभादणिअस्स जं० । 'यायणिस्स जे० । 'यायणस्स ला १ मु० ॥ Jain Education International ७१३ For Private & Personal Use Only ५ २० www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy