SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ७११ सु० ६६-६८] निग्गंथे पर भगवओ गोसालगचोयणाइनिसेहो सारणाए पडिसारेउ, धम्मिएणं पडोयारेणं पडोयारेउ। गोसाले णं मंखलिपुत्ते समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने"। [सु. ६७. गोयमाइनिग्गंथाणं पुरओ आणंदथेरस्स गोसालसमक्खधम्मिय चोयणाइअकरणरूवभगवंतादेसनिरूपणं] ६७. तए णं से आणंदे थेरे समणेणं भगवता महावीरेणं एवं वुत्ते समाणे ५ समणं भगवं महावीरं वंदति नमसति, वं० २ जेणेव गोयमादी समणा निग्गंथा तेणेव उवागच्छति, ते० उवागच्छित्ता गोतमादी समणे निग्गंथे आमंतेति, आ० २ एवं वयासि-एवं खलु अज्जो! छट्टक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सावत्थीए नगरीए उच्च-नीय०, तं चेव सव्वं जाव नायपुत्तस्स एयमढे परिकहेहि०, तं [१ चेव जाव मा णं अजो! तुभं केयि गोसालं १० मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ जाव मिच्छं विप्पडिवन्ने। [सु. ६८. भगवओ समक्खं गोसालस्स कालमाण-नियपुग्धभव-नियसिद्धि गमणाइगभियं सवित्थरं नियसिद्धंतनिरूवणं] ६८. जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमढें परिकहेति तावं च णं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणाओ १५ पडिनिक्खमति, पडि० २ आजीवियसंघसंपरिखुड़े महया अमरिसं वहमाणे सिग्धं तुरियं जाव सावत्थिं नगरि मज्झमझेणं निग्गच्छति, नि० २ जेणेव कोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, ते० उ०२ समणस्स भगवतो महावीरस्स अदूरसामंते ठिचा समणं भगवं महावीरं एवं वदासी “सुटु णं आउसो! कासवा ! ममं एवं वदासी, साहु णं आउसो! २० कासवा! ममं एवं वदासी-'गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासी'। जे णं से गोसाले मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ने। अहं णं उदाई नामं कंडियायणिए अजुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अजु० विप्प० २ गोसालस्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि, २५ गो० अणु० २ इमं सत्तमं पउट्टपरिहारं परिहरामि । १. यणीए ला ४ मु०॥ २. “सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy