SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०११ उ०११ पंजरदीवे, एवं चेव तिण्णि वि; अट्ट सोवण्णिए थाले, अट्ठ रुप्पामए थाले, अट्ठ सुवण्ण-रुप्पामए थाले, अट्ठ सोवणियाओ पत्तीओ, अट्ठ रुप्पामयाओ पत्तीओ, अट्ठ सुवण्ण-रुप्पामयाओ पत्तीओ; अट्ठ सोवण्णियाइं थासगाई ३, अट्ठ सोवण्णि याई मल्लगाई ३, अट्ठ सोवण्णियाओ तैलियाओ ३, अट्ठ सोवण्णियाओ ५ कविचिआओ ३, अट्ठ सोवण्णिए अवएडए ३, अट्ठ सोवण्णियाओ अवयकाओ ३, अट्ठ सोवण्णिए पायपीढए ३, अट्ट सोवणियाओ भिसियाओ ३, अट्ठ सोवणियाओ करोडियाओ ३, अट्ट सोवंण्णिए पलंके ३, अट्ट सोवणियाओ पंडिसेजाओ ३, अट्ठ० हंसासणाई ३, अट्ठ० कोंचासणाई ३, एवं गरुलासणाई उन्नतासणाइं पणतासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई, अट्ट० १० पउमासणाई, अट्ठ० उसभासणाई, अट्ठ० दिसासोवत्थियासणाई, अट्ठ० तेलसमुंग्गे, जंहा रायप्पसेणइज्जे जाव अट्ठ० सरिसवसमुग्गे, अट्ठ खुज्जाओ जंहा उववातिए जाव अट्ठ पौरसीओ, अट्ठ छत्ते, अट्ठ छत्तधारीओ चेडीओ, अट्ठ चामराओ, अट्ठ चामरधारीओ चेडीओ, अट्ठ तालियंटे, अट्ठ तालियंटधारीओ चेडीओ, अट्ठ करोडियाओ, अट्ठ कैरोडियाधारीओ चेडीओ, अट्ठ खीरधातीओ, जाव अट्ठ १५ अंकधातीओ, अट्ठ अंगमंदियाओ, अट्ठ उँम्मद्दियाओ, अट्ठ पहावियाओ, अट्ठ १. “थासगाई ति आदर्शकाकारान्" अवृ०॥ २. चवलियामो जे०। "तलियाओ त्ति पात्रीविशेषान्" अवृ०॥ ३. कवचियामओ जे०। “कविचियाओ त्ति कलाचिकाः" अवृ०॥ ४. “अवण्डए ति तापिकाहस्तकान" अव०। “एतच्च कदाच 'तवेथा' शब्देन भाषायां यत् प्रतीतं तत् सम्भवति" सम्पादकः॥ ५. “अवयकाओ त्ति अवपाक्याः-तापिका इति सम्भाव्यते" अवृ०॥ ६. “भिसियाओ त्ति आसनविशेषान्" अवृ०॥ ७."कथरोट इति गुजरातीभाषायां प्रसिद्धः पात्रविशेषः ‘करोडिया' शब्देन कदाच गम्यते, अथवा ताम्बूलाद्याधायकपात्रविशेष इत्यर्थोऽपि गम्यते" सम्पादकः॥ ८. वणियातो पल्लंकीमो जं०॥ ९. “पडिसेजाओ ति उत्तरशय्याः" अवृ०॥ १०. "हंसासनादीनि-हंसाद्याकारो. पलक्षितानि" अवृ०॥ ११. पक्कास जं०॥ १२. भट्ट दिसासोव जं. विना ॥ १३. मुग्गे, एवं कोट्ठस० पत्त० चोय. तगर० एला० हरियाल० हिंगुलुय० मणोसिला. अंजणसमुग्गे, अट्ठ खुजातो जहा ओववाइए जं०॥ १४. “जहा रायपसेणइजे इत्यनेन यत् सूचितं तदिदम्-अट्ठ कुट्ठसमुग्गे, एवं पत्त-चोय-तगर-एल-हरियाल-हिंगुलय-मणोसिल-अंजणसमुग्गे ति" अवृ० । दृश्यता रायपसेणइज्जे पृ० १८०, कण्डिका १०७, गूर्जरग्रन्थ० ॥ १५. “जहा उववाइए इत्यनेन यत् सूचितं तदिहैव देवानन्दाव्यतिकरे [शंतक ९ उ० ३३ सू० १०, एवं ४५२ पृष्ठस्य तृतीयायां टिप्पण्याम् ] अस्तीति तत एव दृश्यम्" अवृ०। औपपातिकसूत्रे दृश्यता प० ७६, सू० ३४, आगमोदय०॥ १६. पारिसीमो. मु०॥ १७. “करोडियाधारीओ त्ति स्थगिकाधारिणीः” अवृ० । कवोडिया० ज०॥ १८. “इहाङ्गमर्दिकानामुन्मर्दिकाना चाल्प-बहुमर्दनकृतो विशेषः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy