SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सु० ४८-५० ] सुदंसणसेट्ठिपुव्वभवकहा- महाबलकहा कणगावलीओ, एवं रयणावलीओ, अट्ठ केडगजोए कडगजोयप्पवरे, एवं तुडियजोए, अड्ड खोमैजुयलाई खोमजुयलप्पवराई, एवं वैडगजुयलाई, एवं पैट्टजुयलाई, एवं दुंगुलजुयलाई, अट्ठ सिरीओ, अट्ठ हिरीओ; एवं घितीओ, कित्तीओ, बुद्धीओ, लच्छीओ; अट्ठ नंदाई, अट्ठ भद्दाई, अट्ठ तैले तलप्पवरे सव्वरयणामए णियगवरभवणकेऊ, अट्ठ झए झयप्पवरे, अट्ठ वर्षे वयप्पवरे दसगोसाहस्सिएणं वएणं, अट्ठ ५ नाडगाई नाडगप्पवराई बत्तीसइबद्धेणं नाडएणं, अट्ठ आसे आसप्पवरे सव्वैरेयणामए सिरिघरपडिरूवए, अट्ठ हत्थी हत्थिप्पवरे सव्वैरंयणामए सिरिघरपडिरूवए, अट्ठ जाणाई जाणप्पवराई, अट्ठ जुंगाई जुंगप्पवराई, एवं सिबियाँओ, एवं संदमणियाओ, एवं गिल्लीओ, थिलीओ, " अड्ड विर्यडजाणारं वियडजाणप्पवराई, अट्ठ रहे पौरिजाणिए, अट्ठ रहे संगीमिए, अट्ठ आसे आसप्पवरे, अट्ठ हत्थी हत्थिप्पवरे, १० अट्ठ गामे गामप्पवरे दसकुलसाहस्सिएणं गामेणं, अट्ठ दासे दासप्पवरे, एवं दासीओ, एवं किंकरे, एवं कंचुइज्जे, एवं वैरिसधरे, एवं महत्तरए, अड्ड सोवण्णिए ओलंबैणदीवे, अट्ठ रुप्पामए ओलंबणदीवे, अट्ठ सुवण्णरुप्पामए ओलंबणदीवे, अट्ठ सोवण्णिए उक्कंपणदीवे, एवं चेव तिण्णि वि; अट्ठ सोवणिए १६ १. " कलाचिकाभरणयुगानि " अ० ॥ २. " तुडिय त्ति बाह्वाभरणम् ” अबृ० ॥ ३. “ खोमे कार्पासिकम्, अतसीमयं वा, वस्त्रम् " अबृ० ॥ ४. “ वडग त्ति त्रसरीमयम् " अब्रु० । पडगजु° 55 " ० ॥ ५. "पति पत्रमयम् " अत्रु० ॥ ६. "दुगुल्ल त्ति दुकूलाभिधानवृक्षत्वनिष्पन्नम् ” अवृ० ॥ ७. “ श्रीप्रभृतयः षड् देवताप्रतिमाः " अत्रु० ॥ ८. ' बुद्धीओ' इति पदं जं० प्रतौ नास्ति ॥ ९. “ नन्दादीनि मङ्गलवस्तूनि । अन्ये त्वाहुः नन्दं वृत्तं लोहासनम्, भद्रं - शरासनं 'मूढक' इति यत् प्रसिद्धम् ” अवृ० ॥ १०. “ तले त्ति तालवृक्षान् ” अ० ॥ ११. “ वए त्ति व्रजानू - गोकुलानि अवृ० ॥ १२. रयणमए जं० ॥ १३. “ जुंगाई ति गोल्लविषय प्रसिद्धानि जम्पानानि " अट० । जुग्गाई जुग्गप' जे० ला • ४ मु० मुद्रितवृत्तौ च ॥ १४. सीयाभो ला १ जं० ॥ १५. “ स्यन्दमानिकाःपुरुषप्रमाणान् जम्पान विशेषान् " अवृ० । “वर्तमानकाले 'मेना' नाम्ना प्रसिद्धानि वाहनानि ” सम्पादकः ॥ १६. “ गिल्लीओ त्ति हस्तिन उपरि कोल्ह्रराकाराः " अवृ०, अत्रार्थे दृश्यतां १६० तमपृष्ठस्य द्वितीया टिप्पणी ॥ १७. “थिल्लीओ त्ति लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु ‘थिल्लोओ “अभिधीयन्ते ” अवृ० । तृतीयशतकचतुर्थोद्देशक्वृत्तौ 'भट्टपल्याना' स्थ 'अश्वपल्यानानि' इत्यस्ति, दृश्यतां १६० तमपृष्ठस्य द्वितीया टिप्पणी ॥ १८. “ विवृतयानानितल्लटकवर्जितशकटानि” अवृ० ॥ १९. “ परियानप्रयोजनाः पारियानिकास्तान् ” अबृ० ॥ २०. “ सङ्ग्रामप्रयोजनाः साङ्ग्रामिकास्तान् तेषां च कटीप्रमाणा फलक वेदिका भवति ” अनु० ॥ २१. " किंकरे त्ति प्रतिकर्मपृच्छाकारिणः " अ० ॥ २२. “ वरिसधरे त्ति वर्षधरान् - वर्द्धितकमहल्लकान् ” अब्रु० ॥ २३. “ ओलंबणदीवे त्ति शृङ्खलाबद्धदीपान् ” अषृ० ॥ २४. उक्कंचण मु० । 'उक्कंच (११)णदीवे त्ति उत्कच (म्प) नदीपान् ऊर्ध्वदण्डवतः " अषृ० ॥ २५. “ एवं चेव तिणि वित्ति रूप्य सुवर्ण-सुवर्णरूयमे दात् ” अषृ० ॥ २६. वि अटू सोवण्णिए थाले मु० ॥ "" वि. २/५ Jain Education International ५४९ For Private & Personal Use Only. www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy