SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सु० ५१-५३ ] सुदंसणसेट्ठिपुव्वभवकहा -महाबल कहा ५५१ पसाधियाओ, अट्ठ व ैणगपेसीओ, अट्ठ 'गुण्णगपेसीओ', अट्ठ कोडा (१ड्डा ) - कारीओ, अट्ठ दैवकारीओ, अट्ठ उवत्थाणियाओ, अट्ठ नाडइज्जाओ, अट्ठ कोडुंबिणीओ, अट्ठ महार्णसिणीओ, अट्ठ भंडागारिणीओ, अट्ठ अंग्भाधारिणीओ, अट्ठ पुप्फधरिणीओ, अट्ठ पाणिघरिणीओ, अट्ठ बलिकारियाओ, अट्ठ सेज्जाकारीओ, अट्ठ अभितरियाओ पडिहारीओ, अट्ठ बाहिरियाओ पडिहारीओ, अट्ठ मालाकारीओ, अट्ठ पेसणकारीओ, अन्नं वा सुबहुं हिरण्णं वा, सुवण्णं वा, कंसं वा, दूसं वा, विउलघणकणग जाव संतसावदेज्जं अलाहि जाव आसत्तमाओ कुलवंसाओ पैकामं दाउं पकनं परिभोत्तुं पैकामं परियाभाएउं । [सु. ५१-५२. महब्बलकुमारस्स नियभज्जासु अम्मा-पिइदिण्ण पीइदाणविभयणं भोगभुंजणं च ] ५१. तए णं से महब्बले कुमारे एगमेगाए भज्जाए एगमेगं हिरण्णकोडिं दलयति, एगमेगं सुवण्णकोर्डि दलयति, एगमेगं मउडं मउडप्पवरं दलयति, एवं तं चैव सव्वं जाव एगमेगं पेसणकारिं दलयति, अन्नं वा सुबहुं हिरण्णं वा जाव पॅरियाभाएउं । [सु. ५३ - ५४. धम्म घोसाणगारस्स हत्थिणा पुरागमणं, परिसापज्जुवासणा य] ५३. तेणं कालेणं तेणं समएणं विमलस्स अरहओ ओप्प धम्मघोसे नामं अणगारे जातिसंपन्ने वण्णओ जैहा केसिसामिस्स जाव पंचहिं अणगारसएहिं ५२. तए णं से महब्बले कुमारे उप्पि पासायवरगए जहा जमाली १५ (स० ९ उ० ३३ सु० २२) जाव विहरति । १. " वन्नगपेसीओ त्ति चन्दनपेषणकारिकाः हरितालादिपेषिका वा अवृ० ॥ २. “ चूर्णः - ताम्बूलचूर्णो गन्धद्रव्यचूर्णो वा " अवृ० ॥ ३. भो, अटू दव' ला १ ला ४ । ४. कीडागारीभो जे० । कोट्ठागारी मु०, मूले जं० प्रतेः पाठोऽस्ति ॥ ५. "दवकारीओ त्ति परिहासकारिणीः अ० ॥ ६. " उवत्थाणियाओ त्ति या आस्थानगतानां समीपे वर्तन्ते " अषृ० ॥ ७. " कोडुंबिणीओ ति पदातिरूपाः " अ० ॥ ८. णसीओ ला १। णसीतो जं० ॥ ९. अज्झाधा° मु० ॥ १०. कारिणोभो ला ४ ॥ १२. 'पकामं दा' इति पाठः ला १ ला ४ जं०. प्रतिषु न ॥ १४. 'पकामं' इति ला १ ला ४ अं० प्रतिषु न ॥ १५. परिभा° ला १ मु० ॥ १६. महाबले ला ४ ॥ १७. परिभा° ला ४ मु० ॥ १८. “ ओप्पए त्ति प्रपौत्रकः- प्रशिष्यः, अथवा प्रपौत्रिके - शिष्यसन्ताने " १९. “ जहा केसिसामिस्स त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्य वर्णक उक्तस्त ११. संतसारसाव ला १॥ १३. कामं भोक्तुं प' मु० ॥ अ० ॥ Jain Education International For Private & Personal Use Only ५ "" १० www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy