SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० ८ उ०२ १४५. सुतनाणस्स णं भंते ! केवतिए विसए पण्णत्ते १ गोयमा ! से समासओ चतुविहे पण्णत्ते, तं जहा-व्वतो खेत्ततो कालतो भावतो। व्वतो णं सुतनाणी उवयुत्ते सव्वदव्वाइं जाणति पासति । एवं खेत्ततो वि, कालतो वि । भावतो णं सुयनाणी उवजुत्ते सव्वभावे जाणति पासंति । १४६. ओहिनाणस्स णं भंते ! केवतिए विसए पण्णत्ते १ गोयमा ! से समासओ चतुविहे पण्णत्ते, तं जहा-दबतो खेत्ततो कालतो भावतो। दव्वतो णं ओहिनाणी रूविदव्वाइं जाणति पासति जहा नंदीए जाव भावतो।। १४७. मणपज्जवनाणस्स णं भंते ! केवतिए विसए पण्णत्ते १ गोयमा ! से समासओ चउव्विहे पण्णते, तं जहा-दव्यतो खेत्ततो कालतो भावतो। १० दव्वतो णं उज्जुमती अणंते अणंतपदेसिए जहा नंदीए जाव भावओ। १४८. केवलनाणस्स णं भंते ! केवतिए विसए पण्णत्ते १ गोयमा ! से समासओ चतुबिहे पण्णत्ते, तं जहा—दव्वतो खेततो कालतो भावतो । व्वतो णं केवलनाणी सव्वदव्वाइं जाणति पासति । एवं जाव भावओ। १४९. मइअन्नाणस्स णं भंते ! केवतिए विसए पन्नते १ गोयमा ! से समासतो चतुविहे पण्णत्ते, तं जहा—दव्वतो खेत्ततो कालओ भावतो। दव्वतो णं मइअन्नाणी मइअन्नाणपरिगताई दव्वाइं जाणति पासति । एवं जाव भावतो मइअन्नाणी मइअन्नाणपरिगते भावे जाणति पासति । १५०. सुतअन्नाणस्स णं भंते ! केवतिए विसए पण्णते ? गोयमा ! से समासतो चउविहे पण्णते, तं जहा—दव्वतो खेत्ततो कालतो भावतो। दव्वतो २० णं सुयअन्नाणी सुतअन्नाणपरिगयाइं दव्वाइं आघवेति पण्णवेति परूवेई। एवं खेत्ततो कालतो । भावतो णं सुयअन्नाणी सुतअन्नाणपरिगते भावे आघवेति तं चेव । १५१. विभंगणाणस्स णं भंते ! केवतिए विसए पण्णते १ गोयमा ! से समासतो चतुविहे पण्णत्ते, तं जहा-दव्वतो खेततो कालतो भावतो। दव्वतो णं १. “पश्यति च श्रुतानुवर्तिना मानसेन अचक्षुर्दर्शनेन। ...वृद्धैः पुनः ‘पश्यति' इत्यत्र इदमुक्तम्ननु पश्यति इति कथम् ? कथं च न, सकलगोचरदर्शनायोगात् । अत्र उच्यते, प्रज्ञापनायाम् (महावीरवि० प्र० पृ. ४१०-त्रिंशत्तमं पदम्) श्रुतज्ञानपश्यत्तायाः प्रतिपादितत्त्वात् अनुत्तरविमानादीनां च आलेख्यकरणात्" इत्यादि अवृ० ॥ २. “वाचनान्तरे पुनः इदमधिकमवलोक्यते-दंसेति, निदंसेति, उवदंसेति त्ति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy