SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ सु० १२४-४४] जोगाईसु छसु दारेसु नाणि अन्नाणिपरूवणा ३४९ [सु. १३८-१३९. तेरसमं कसायदारं पडुच्च नाणि-अन्नाणिपरूषणा] १३८. [१] सकसाई णं भंते ! ० १ जहा सइंदिया (सु. ४४)। [२] एवं जाव लोहकसाई । १३९. अकसाई णं भंते ! किं णाणी० १ पंच नाणाई भयणाए । १३ । [सु. १४०-१४१. चोद्दसमं वेददारं पडुच्च नाणि-अन्नाणिपरूवणा] १४०. [१] सवेदगा णं भंते ! ० १ जहा सइंदिया (सु. ४४)। [२] एवं इस्थिवेदगा वि। एवं पुरिसवेयगा। एवं नपुंसकवे० । १४१. अवेदगा जहा अकसाई (सु. १३९) । १४ । [सु. १४२-१४३. पनरसमं आहारदारं पडुच्च नाणि-अन्नाणिपरूवणा] १४२. आहारगा णं भंते! जीवा० १ जहा सकसाई (सु. १३८), नवरं ,. केवलनाणं पि। १४३. अणाहारगाणं भंते ! जीवा किं नाणी, अण्णाणी १ मणपज्जवनाणवजाइं नाणाई, अन्नाणाणि यं तिष्णि भयणाए । १५। [सु. १४४-१५१. सोलसमं विसयदारं-नाण-अन्नाणविसयपरूषणा] १४४. आभिणिबोहियनाणस्स णं भंते ! केवतिए विसए पण्णत्ते १ गोयमा! १५ से समासतो चउविहे पण्णते, तं जहा-दव्वतो खेत्ततो कालतो भावतो। दव्वतो णं आभिणिबोहियनाणी आदेसेणं सव्वदव्वाई जाणति पासति । खेत्ततो आभिणिबोहियणाणी आदेसेणं सव्वं खेत्तं जाणति पासति । एवं कालतो वि । एवं भावओ वि। १. य भय° ला १॥ २. अत्र ज्ञानानां 'विषयः कियान्' इत्येवंरूपा या चर्चा निरूपिता सा सर्वा महावीरवि० प्र० नन्दिसूत्रे तत्तज्ज्ञाननिरूपणप्रसङ्गेऽपि समायाति ॥ ३. अत्र प्रयुक्तस्यास्य 'आदेश'शब्दस्य व्याख्या वृत्तौ अवश्यं विलोकनीया ॥ ४. अत्र मूलपाठे 'दव्वतो णं आभिणिबोहियनाणी आदेसेणं सव्वदव्वाई जाणति पासति' । एवमेव 'खेत्ततो आदेसेणं सव्ववेत्तं जाणति पासति' तथैव ‘एवं कालतो वि, एवं भावओ वि' इत्यादि प्ररूपितम् । अत्र वृत्तिकाराः सूचयन्ति यत् “इदं च सूत्रं नन्द्याम् (महा० प्र० नन्दिसूत्रे पृ. २६ स० ५९) इहैव [च] वाचनान्तरे 'न पासइ' त्ति पाठान्तरेण अधीतम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy