SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सु० १४५-५७] कालाईसु चउसु दारेसु नाणि-अन्नाणिपरूवणा विभंगनाणी विभंगणाणपरिगयाइं दवाइं जाणति पासति। एवं जाव भावतो गं विभंगनाणी विभंगनाणपरिगए भावे जाणति पासति ।१६।। [सु. १५२-१५३. सत्तरसमं कालदारं पडुच्च नाणि-अन्नाणिपरूवणा] १५२. णाणी णं भंते! ' णाणि 'त्ति कालतो केवच्चिरं होति १ गोयमा! नाणी दुविहे पण्णत्ते, तं जहा-सादीए वा अपज्जवसिते, सादीए वा सपज्जवसिए। ५ तत्थ णं जे से सादीए सपज्जवसिए से जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं छावडिं सागरोवमाइं सातिरेगाई। १५३. आभिणिबोहियणाणी णं भंते! आभिणिबोहियणाणि ति०१। एवं नाणी, आभिणिबोहियनाणी जाव केवलनाणी, अन्नाणी, मइअन्नाणी, सुतअन्नाणी, विभंगनाणी; एएसिं दसण्ह वि संचिट्ठणा जहा कायठितीए ।१७। १० [सु. १५४. अट्ठारसमअंतरदारपत्तव्ययाजाणणत्थं जीवाभिगमसुत्तावलोयणनिद्देसो] १५४. अंतरं सव्वं जहा जीवाभिगमे । १८ । [सु. १५५. एगूषीसइमअप्पबहुत्तदारपत्तव्ययाजाणणत्थं पनवणासुत्तापलोयणनिदेसो] १५५. अप्पाबहुगाणि तिण्णि जहा बहुवत्तव्वताए । १९ । [सु. १५६-१५९. पीसइमं पजादारं-नाण-अन्नाणपजवपरूषणा] १५६. केवतिया णं भंते ! आभिणिबोदियणाणपन्जवा पण्णत्ता १ गोयमा ! अणंता आभिणिबोहियणाणपजवा पण्णता । १५७. [१] केवतिया णं भंते ! सुतनाणपजवा पण्णत्ता १ एवं चेव । २० [२] एवं जाव केवलनाणस्स।। १. विभंग' ला १ ॥२. एतेसिं अटण्ह वि ला १॥ ३. महावीरवि० प्र० प्रज्ञापनासूत्रे अष्टादशतमं कायस्थितिपदमत्र द्रष्टव्यम्, पृ० ३०४-३१७, सू० १२५९-१३९८ । अत्र तु पृ० ३१२, सू० १३४६-१३५३ द्रष्टव्यम् ॥ ४. अंतरं जहा सव्वं जीवा ला १। श्रीजीवाजीवाभिगमसूत्रे अन्तरदर्शकः पाठः पृ० ४५५ प्रथमपार्श्वे सूत्र २६३, आगमोदय० प्र०॥ ५. महावीरवि० प्र० प्रज्ञापनासूत्रे तृतीयं बहुवत्तव्वपदमत्र द्रष्टव्यम् पृ० ८१-१११, सू० २१२-३३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy