SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सु०२१-२४, १-२, १-२] छव्विहसंसारसमावन्नजीववत्तम्वयाइ [चउत्थो उद्देसो ‘जीवा'] [सु. १. चउत्थुद्देसस्स उवुग्घाओ] १. रायगिहे नगरे जाव एवं वेदासी[सु. २. छव्विहसंसारसमापन्नजीघवत्तव्ययाजाणणत्थं जीवाभिगमसुत्तनिदेसो] २. कतिविहा णं भंते ! संसारसमावन्नगा जीवा पण्णत्ता १ गोयमा ! छव्विहा संसारसमावन्नगा जीवा पण्णत्ता, तं जहा-पुढविकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । सेवं भंते ! सेवं भंते त्ति० । ॥सत्तमसयस्सचउत्थो ॥७.४॥ १० [पंचमो उद्देसो ‘पक्खी'] [सु. १. पंचमुद्देसस्स उवुग्धाओ] १. रायगिहे जाव एवं वदासी[सु. २. खहयरपंचेंदियजोणीसंगहवत्तव्ययाजाणणत्थं जीवाभिगमसुत्तनिदेसो २. खहचरपंचेंदियतिरिक्खजोणियाणं भंते ! कतिविहे जोणीसंगहे पण्णत्ते ? १५ गोयमा! तिविहे जोणीसंगहे पण्णत्ते, तं जहा-अंडया पोयँया सम्मुच्छिमा। एवं जहा जीवांभिगमे जाव नो चेव णं ते विमाणे वीतीवएजा। एमहालया णं गोयमा ! ते विमाणा पण्णत्ता। सेवं भंते ! सेवं भंते ! ति। सत्तमसतस्स पंचमोहेसो ॥७.५॥ १. वदासि ला १॥ २. जीवाभिगमसूत्रे सू० १००-१०४, पत्र १३९-१४३ आगमो० ॥ ३. एतद्वयाख्यानानन्तरम्-“वाचनान्तरे तु इदं दृश्यते-जीवा छव्विह पुढवी जीवाण ठिती भवद्विती काए । निल्लेवण अणगारे किरिया सम्मत्त मिच्छत्ता ॥१॥” इति अवृ० । अस्या गाथाया विवरणं वृत्तौ विद्यते ॥ ४. पोतया ला १॥ ५. जीवाभिगमसूत्रे सू० ९६.९९, पत्र १३१-१३८, आगमो०॥ ६. एवंमहा ला १ मु०॥ ७. एतद्व्याख्यानानन्तरम् “वाचनान्तरे तु इदं दृश्यते-जोणीसंगह लेसा दिट्ठी णाणे य जोग उवओगे। उववाय ठिइ समुग्घाय चवण जाईकुलविहीओ॥१॥” इति अवृ० । अस्था गाथाया वृत्तौ विवरणं विद्यते॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy