SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिमुत्तं [स०७ उ०६ [छट्ठो उद्देसो ‘आउ'] [सु. १. छद्दुद्देसस्स उवुग्धाओ] १. रायगिहे जाव एवं वदासी[सु. २-४. चउवीसदंडएसु भवियं जीवं पडुच्च इहगत-उववज्जमाण उपवन्नविवक्खाए आउयबंधपत्तव्यया] २. जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं इहगते नेरतियाउयं पकरेति १ उववजमाणे नेरतियाउयं पकरेति ? उववन्ने नेरइयाउयं पकरेति ? गोयमा ! इहगते नेरइयाउयं पकरेइ, नो उववजमाणे नेरइयाउयं पकरेइ, नो उववन्ने नेरइयाउयं पकरेइ । ३. एवं असुरकुमारेसु वि। ४. एवं जाव वेमाणिएसु। [सु. ५-६. चउपीसदंडएसु भवियं जीपं पडुच्च इहगत-उपवज्जमाण उपवनाविवक्खाए आउयपडिसंवेदणावत्तव्यया] ५. जीवे णं भंते ! जे भविए नेरतिएसु उववज्जित्तए से णं भंते ! किं १५ इहगते नेरतियाउयं पडिसंवेदेति ? उववजमाणे नेरइयाउयं पडिसंवेदेति ? उववन्ने नेरइयाउयं पडिसंवेदेति १ गोयमा ! णो इहगते नेरइयाउयं पडिसंवेदेइ, उववजमाणे नेरइयाउयं पडिसंवेदेति, उववन्ने वि नेरइयाउयं पडिसंवेदेति । ६. एवं जाव वेमाणिएसु। [सु.७-११. चउपीसदंडएमु भवियं जीवं पडुच्च इहगत-उववजमाण-उपवन विवक्खाए महावेदणाइवत्तव्यया] ७. जीवे णं भंते! जे भविए नेरतिएसु उववज्जित्तए से णं भंते! किं इहगते महावेदणे ? उववज्जमाणे महावेदणे १ उववन्ने महावेदणे १ गोयमा ! इहगते सिय महावेयणे, सिय अप्पवेदणे; उववजमाणे सिय महावेदणे, सिय अप्पवेदणे; अहे णं उववन्ने भवति ततो पच्छा एगंतदुक्खं वेदणं वेदेति, २५ आहच्च सातं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy