SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २५८ १० १५ वियाहपण्णत्तसुतं [स० ६ उ० ६-७ [३] जहा पुरत्थिमेणं मंदरस्स पव्वयस्स आलावगो भणिओ एवं दाहिणेणं, पञ्चत्थिमेणं, उत्तरेणं, उड्ढे, अहे । ६. जहा पुढविकाइया तहा एगिंदियाणं सव्वेसिं एक्वेक्स्स छ आलावगा भाणियव्वा । ७. जीवे णं भंते! मारणंतियसमुग्धातेणं समोहते, २ त्ता जे भविए असंखेज्जेसु बेंदियावाससयसहस्सेसु अन्नतरंसि बेंदियावासंसि बेइंदियंत्ताए उववज्जित्तए से णं भंते! तत्थगते चेवं० जहा नेरइया । एवं जाव अणुत्तरोववातिया । ८. जीवे णं भंते ! मारणंतियसमुग्घातेणं समोहते, २ जे भविए एवं पंचसु अणुत्तरेसु महतिमहालएसु महाविमाणेसु अन्नयरंसि अनुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववज्जित्तए, से णं भंते ! तत्थगते चेष जाव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा । सेवं भंते ! सेवं भंते! ति० ॥ छट्टो 'पुढवि 'उद्देसो समन्तो ॥ ६.६ ॥ [सत्तमो उद्देसो 'साली'] [सु. १ - ३. कोट्टाइआगुत्ताणं सालिआइ- कलायाइ - अय सिआईणं धण्णाणं जोणिकालपरूवणा ] १. अह णं भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्टाउत्ताणं पल्ला उत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलिंताणं लित्ताणं पिहिताणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं Jain Education International १. बेदियत्ता' ला १ ॥ २. अत्र एवं प्रश्नवाक्यं पूरणीयम् - " तत्थगते चेव आहारेज वा परिनामेज वा सरीरं वा बंधेज्जा ? " ॥ ३. ' जाव 'पदेन अनुत्तरौपपातिकपर्यन्ताः सर्वे दण्डकाः प्रश्नोत्तर विषया विधातव्याः ॥ ४. यद्यपि सप्तमसूत्रान्ते 'जाव अणुत्तरोववातिया' इति कथनेन अनुत्तरौपपातिकदेव वक्तव्यं सूचितमेव तथापि सर्वेष्वपि सूत्रादर्शेषूपलभ्यमानमिदमष्टमं सूत्रं विशेषावगमार्थे ज्ञेयम् ॥ ५. अस्य शतकस्य प्रारम्भे या उद्देशनामसूचिका अनुक्रमप्ररूपिका गाथा समायाता तस्यां उद्देशकस्य 'भविए' इति नाम सूचितं वृत्तिकृद्भिर्व्याख्यातं च परन्तु अत्र अस्य उद्देशकस्य समाप्तौ द्वयोरपि प्रत्योः मुद्रितपुस्तके च ' पुढविउद्देसओ' इत्येव नामोपलभ्यते ॥ ६. 'उद्देसभो ला १-२ ॥ ७ गोहूमाणं ला २ ॥ ८. उल्लित्ताणं मु० ॥ ९. संचिट्ठेति ला २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy