SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सु० ६-८, १-४] कोडाइआगुत्तधण्णाणं जोणिकालपरूवणादि २५९ अंतोमुहुत्तं 'उक्कोसेणं तिण्णि संवच्छराइं, तेण परं जोणी पमिलाति, तेण परं जोणी पविद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणिवोच्छेदे पन्नत्ते समणाउसो!। २. अह भंते! कैलाय-मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदगसईण-पलिमंथगमादीणं एतेसि णं धन्नाणं० १ जहा सालीणं तहा एयाण वि, नवरं ५ पंच संवच्छराई । सेसं तं चेव । ३. अह भंते! अयसि-कुसुंभग-कोदव-कंगु-वरग-रालग-कोदूसग-सणसरिसव-मूलगबीयमादीणं एतेसि णं धन्नाणं० १ एताणि वि तहेव, नवरं सत्त संवच्छराई। सेसं तं चेव। [सु. ४-५. मुहुत्ताइ-सीसपहेलियापज्जंतस्स गणियकालमाणस्स १० वित्थरओ परूवणा] ४. एगमेगस्स णं भंते! मुहुत्तस्स केवतिया ऊसासद्धा वियाहिया ? गोयमा ! असंखेजाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिय त्ति पवुच्चइ, संखेजा आवलिया ऊसासो, संखेजा आवलिया निस्सासो । हैट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसोसे, एस पाणु त्ति वुञ्चति ॥१॥ सत पाणणि से थोवे, सत्त थोवाइं से लवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिते ॥२॥ तिण्णि सहस्सा सत्त य सयाई तेत्तरं च ऊसासा । एस मुहुत्तो दिट्ठो सव्वेहि अणंतनाणीहिं ॥३॥ १. उक्कस्सेणं ला २ ॥ २. पमिलायति मु०॥ ३. जोणी विद्धं ला १॥ ४. जोणीविच्छेदे ला १॥ ५. "कलाय ति कलायाः, वृत्तचनका इत्यन्ये। मसूर त्ति भिलिङ्गाः, चनकिका इत्यन्ये। निप्फाव त्ति वल्लाः । कुलत्थ त्ति चवलिकाकाराः चिपिटिका भवन्ति । आलिसंदग ति चक्लक प्रकाराः, चवलका एवान्ये । 'सईण' त्ति तुवरी। पलिमंथग त्ति वृत्तचनकाः, कालचनका इत्यन्ये" अवृ०॥ ६. " अयसि त्ति भङ्गी । कुसुंभग त्ति लट्टा । वरग त्ति वरः । रालग त्ति कङ्गुविशेषः । कोदूसग त्ति कोद्रवविशेषः । सण त्ति त्वक्प्रधाननालो धान्यविशेषः । सरिसव त्ति सिद्धार्थकाः । मूलगबीय त्ति मूलकबीजानि शाकविशेषबीजानि" अवृ०॥ ७. मूलाबीय° ला १-२ अवृ० प्राचीनतमप्रतौ च ॥ ८. “ऊसासद्धा वियाहिय ति उच्छासाद्धा इति उच्छासप्रमितकालविशेषा व्याख्याताः" अवृ०॥ ९. उस्सासे ला १॥ १०. णिस्तासे ला १॥ ११. हिट्ठस्स ला १॥ १२. निस्सासे ला २॥ १३. पाण त्ति ला २॥१४. पाणहं ला १॥ १५. तेसत्तरि ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy