SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सु० ४२-४३, १-५] मारणंतियस मुग्धाय समोहयस्स आहाराइवत्तव्वयादि निरयावासंसि नेरइयत्ताए उववजित्तए से णं भंते! तत्थगते चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा ? गोयमा ! अत्थेiइए तत्थगते चेव आहारेज्ज वा, परिणामेज वा, सरीरं वा बंधेज, अत्थेगंइएं ततो पडिनियत्तति, इहमागच्छति, आगच्छित्ता दोचं पि मारणंतियसमुग्धाएंणं समोहणति, समोहणित्ता इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससय सहस्सेसु अन्नयरंसि निरयावासंसि ५ नेरइयत्ताए उववैज्जित्ता ततो पच्छा आहारेज वा परिणामेज्ज वा सरीरं वा बंधेज्जा । [२] एवं जाव असत्तर्मां पुढवी । ४. जीवे णं भंते! मारणंतियसमुग्धाएणं समोहए, २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नतरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववज्जित्तए० जहा नेरइया तहा भाणियव्वा जाव थणियकुमारा । ५. [१] जीवे णं भंते! मारणंतियसमुग्धाएणं समोहए, २ जे भविए असंखेजेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जित्तए से णं भंते ! मंदरस्स पव्त्रयस्स पुरत्थिमेणं केवतियं गच्छेजा, केवति पाउणेज्जा ? गोयमा ! लोयंतं गच्छेज्जा, लोयंतं पाउणिज्जा । १. गईए ला १ ॥ २. ए पडि ला २ ॥ ३. तति, ततो पडिनियत्तित्ता इह मु० ॥ ४. इह समागच्छइ मुद्रितअवृ० ॥ ५. वजित्तए, ततो ला १ मु० ॥ ६. माए पुढवीए । ला १ ॥ ७. 'जाव' पदेन स्तनितकुमारपर्यन्तानां सर्वेषाम् असुरकुमाराणां नामानि अत्र योज्यानि ॥ ८. लोयंते ला १ ॥ ९. इह हवमाग मु० ॥ १०. हण्णति ला २ ॥ ११. 'जभा ला २ मु० ॥ १२. 'भागमत्तं ला २ ॥ १३. लिक्ख-जूआ-जब अंगुल जोयण ला १ ॥ १४. जाव' पदेन 'विहत्यि वा स्यणिं वा कुच्छि वा धगुं वा कोसं वा जोयणं वा जोयणसयं बा जोयणसहस्वं वा जोयणसयसहस्सं वा' इति योज्यम् ॥ १७ [२] से णं भंते ! तत्थगए चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा १५ बंधेज्जा ? गोयमा ! अत्थेगइए तत्थगते चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्ज, अत्थेगइए ततो पडिनियत्तति, २ ता इंहमागच्छइ, २ त्ता दोच्चं पि मारणंतियसमुग्घाएणं समोर्हणति, २ ता मंदरस्स पव्वयस्स पुरत्थिमेणं अंगुलस्स असंखेज्जैतिभागमेत्तं वा संखेज्जतिभोगमेत्तं वा, वालग्गं वा, वालग्गपुहुत्तं वा एवं लिक्खं जूयं जवं अंगुलं जॉव जोयणकोडिं वा, जोयणकोडाकोडिं वा, संखेज्जेसु २० वा असंखेज्जेसु वा जोयणसहस्सेसु, लोगंते वा एगपदेसियं सेटिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जेत्ता तओ पच्छा आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा । Jain Education International २५७ For Private & Personal Use Only १० www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy