SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २१८ वियाहपण्णत्तिसुत्त [स०५ उ०७-८ कंडच्छुया परिगहिया भवंति, भवणां परिग्गहिया भवंति, देवा देवीओ मणुस्स मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ आसण-सयण-खंभ-भंड-सचित्ता अचित्त-मीसयाई दन्वाइं परिग्गहियाई भवंति; से तेणट्टेणं० । ३५. जहा तिरिक्खजोणिया तहा मणुस्सा वि भाणियव्वा। ५ ३६. वाणमंतर-जोतिस-वेमाणिया जहा भवणवासी तहा नेयव्वा । - [सु. ३७-४४. पंचप्पयारहेउ-अहेऊणं पत्तन्वया] *३७. पंच हेतू पण्णता, तं जहा–हेतुं जाणति, हेतुं पासति, हेतुं बुज्झति, हेतुं अभिसमागच्छति, हेतुं छउमत्थमरणं मरति। ३८. पंचेव हेतू पण्णत्ता, तं जहा--हेतुणा जाणति जाव हेतुणा १० छउमत्थमरणं मरति । ३९. पंच हेतू पण्णत्ता, तं जहा-हेतुं न जाणइ जाव हेतुं अण्णाणमरणं मरति। ४०. पंच हेतू पण्णत्ता, तं जहा-हेतुणा ण जाणति जाव हेतुणा अण्णाणमरणं मरति । ४१. पंच अहेऊ पण्णत्ता, तं जहा-अहेउं जाणइ जाव अहेउं केवलिमरणं मरति। ४२. पंच अहेऊ पण्णता, तं जहा- अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरइ। ४३. पंच अहेऊ पण्णता, तं जहा-अहेउं न जाणइ जाव अहेउं छउमत्थमरणं मरइ। २० १. कडुच्छया ला १। कडच्छया ला २। “कडच्छुय त्ति परिवेषणार्थों भाजनविशेषः" अवृ० । भाषायाम् “कडछी अथवा कडछो"। मुद्रितमूले मुद्रितवृत्तौ च 'कडुच्छुया' इति पाठः ॥ २. परिग्गिहिया ला १॥ ३. "भवण त्ति भवनपतिनिवासः" अवृ०॥ ४. ३७ तः ४४ पर्यन्तं सूत्राष्टकं व्याख्याय, अन्ते वृत्तिकृद्भिस्तदुर्गमत्वमपि सूचितम्, तथा च वृत्ति :- "गमनिकामात्रमेवेदम् अष्टानामपि सूत्राणाम्। भावार्थ तु बहुश्रुता विदन्ति" ॥ ५. पंच हे ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy