SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सु०° ३०-३४] चउवीसदंडगेसु सारंभाइवत्तव्वया ... ३४. पंचेंदियतिरिक्खजोणिया णं भंते ! तं चेव जाव कम्मा परिग्गहिया भवंति, टंका कूडा सेला सिहरी पन्भारा परिग्गहिया भवंति, जल-थल-बिल-गृहलेणां परिग्गहिया भवंति, उज्झर-निझर-चिलल-पलल-वप्पिणी परिग्गहिया भवंति, अंगड-तडाग-दह-नदीओ वॉवि-पुक्खरिणी-दीहिया गुंजौलिया सँरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ परिग्गहियाओ भवंति, औराम-उज्जाणाँ काणणा ५ वणाई वणसंडाई वणराईओ परिग्गहियाओ भवंति, देवउल-सभा-पवा-थूभा खाँतिय-पॅरिखाओ परिग्गहियाओ भवंति, पौगारऽद्यालैंग-चैरिया-दौर-गोपुराँ परिग्गहिया भवंति, पौसाद-धैर-सरण-लेण-आवणा परिग्गहिता भवंति, सिंघाडगतिग-चउक्क-चच्चर-चैउम्मुह-महापँहा परिग्गहिया भवंति, सगड-रह-जाण-जुग्गगिल्लि-थिल्लि-सीय-संदमाणियाओ परिग्गहियाओ भवंति, "लोही-लोईंकडाह- १० १. “छिन्नटङ्काः" अवृ०॥ २. “कूटानि-शिखराणि वा हस्त्यादिबन्धनस्थानानि वा" अवृ०॥ ३. "मुण्डपर्वताः" अवृ०॥ ४. “शिखरिणः-शिखरवन्तो गिरयः" अवृ०॥ ५. "ईषदवनता गिरिदेशाः" अव०॥ ६. ग्रहा-लेणा मु० । गृहलयणा ला २॥ ७. “लेण ति उत्कीर्णपर्वतगृहम्" अवृ०॥ ८. “अवझरः पर्वततटाद् उदकस्य अधःपतनम्” अवृ०॥ ९. “निर्झरः उदकस्य स्रवणम्" अवृ०॥१०. "चिल्लल त्ति चिक्खल्लमिश्रोदको जलस्थानविशेषः" अवृ०॥ ११. “प्रह्लादनशीलः” अवृ० ॥ १२. “केदारवान् तटवान् वा देशः, केदार एव इति अन्ये" अवृ०॥ १३. “कूपः" अवृ०॥ १४. “वापी-चतुरस्रो जलाशयविशेषः" अवृ०॥ १५. "पुष्करिणी-वृत्तः स एव, पुष्करवान् वा' अवृ०॥ १६. दीहिय-गुंजालिय-सरा ला १-२ । “दीहिय त्ति सारिण्यः" अवृ०॥ १७. "वक्रसारिण्यः" अवृ०॥ १८. “सरांसिस्वयंसम्भूतजलाशयविशेषाः" अवृ०॥ १९. “सरःपङ्क्तयः" अवृ०॥ २०. “यासु सरःपङ्क्तिषु एकस्मात् सरसः अन्यस्मिन् , अन्यस्माद् अन्यत्र, एवं सञ्चारकपाटकेन उदकं सञ्चरति ताः •॥ २१. "आरमन्ति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः” अवृ०॥ २२. उजाण-का ला १॥ २३. "उद्यानानि-पुष्पादिमवृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि" अवृ०॥ २४. वणा वसंडा वणराईमो ला १.२। “वनानि नगरवि. प्रकृष्टानि। वनखण्डाः (वनषण्डाः)-एकजातीयवक्षसमूहात्मकाः" अव०॥ २५. देउल°ला। २६. °सम-पव-थूभ-खातिय ला १.२॥ २७. "खातिकाः-उपरिविस्तीर्णाधःसकटखातरूपाः" अवृ०॥२८. “परिखाः-अध उपरि च समखातरूपाः" अवृ०॥ २९. पागारगहालगचरियादारा गोपुरा ला १। पागारिट्टालग° ला १॥ ३०. “अट्टालग त्ति प्राकारोपरि आश्रयविशेषाः" अवृ०॥ ३१. “चरिका-गृहप्राकारान्तरे हस्त्यादिप्रचारमार्गः” अवृ०॥ ३२. “द्वारखडक्तिका" अवृ०॥ ३३. “गोपुरं-नगरप्रतोली" अवृ०॥ ३४. “प्रासादा देवानां राज्ञां च भवनानि अथवा उत्सेधबहलाः प्रासादाः" अवृ०॥ ३५. "गृहाणि-सामान्यजनानाम सामान्यानि वा" अवृ०॥ ३६. “शरणानि तृणमयावसरिकादीनि" अवृ० ॥ ३७. “आपणाः-हटाः" अवृ०॥ ३८. सिंगाडग ला २॥ ३९. “चतुर्मुखदेवकुलकादि" अवृ०॥ ४०. पहपहा ला १।५१. “लौही मण्डकादिपचनिका" अवृ०॥ ४२. "लोहकडाह त्ति कवेल्ली" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy