SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सु० ३५-४४, १-४] पंचप्पयारहेउ-अहेउवत्तव्वयाइ २१९ ४४. पंचे अहेऊ पण्णता, तं जहा-अहे उणा न जाणइ जाव अहेउणा छउमत्थमरणं मरइ। सेवं भंते ! सेवं भंते ! ति। ॥ पंचमसंप सत्तमो उद्देसओ समत्तो ॥५.७॥ [अट्ठमो उद्देसो ‘नियंठ'] [सु. १-२. भगवओ सिस्साणं नारयपुत्त-नियंठिपुत्ताणं एगत्थविहरणं] १. तेणं कालेणं तेणं समएणं जाँव परिसा पडिगता। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी नारयपुत्ते नामं अणगारे पगतिभद्दए जॉव विहरति । २. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्से अंतेवासी १० नियंठिपुत्ते णामं अणगारे पगतिभद्दए जाव विहरति । [सु. ३-४. पुग्गलपच्चइयसअद्ध-समझ-सपदेसादिविसयाए ___ नियंठिपुत्तपुच्छाए नारयपुत्तस्स पच्चुत्तरं] ३. तए णं से नियंठिपुत्ते अणगारे जेणामेव नारयपुत्ते अणगारे । तेणेव उवागच्छंति, उवागच्छित्ता नारयपुत्तं अणगारं एवं वदासी-सव्वपोग्गला है। ते अजो! किं संअड्ढा समज्झा सपदेसा ? उदाहु अणड्ढा अमज्झा अपएसा ? 'अन्जो' ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वदासीसव्वपोग्गला मे अजो! सैअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा , अपएसा। ४. [१] तए णं से नियंठिपुत्ते अणगारे नारदपुत्तं अणगारं एवं २० वदासी-जति णं ते अजो! सव्वपोग्गला सअड्ढा समज्झा सपदेसा, नो अणड्ढा १. पंचेत्र मला १॥ २. "सयस्स सत्तमओ ॥ ३. °णं जाव परिसा ला २ ॥ ४. 'जाव' शब्देन पूर्वसूचितं 'समोसढे' पर्यन्तं भगवद्वर्णनं तथा परिषदो वर्णनं च योजनीयम् ॥ ५. स्स जाव अंते° मु०॥ ६. 'जाव'पदेन ‘विणीए' इत्यादिकः श्रमणवर्णकः पूर्वसूचितो योजनीयः॥ ७. णारदपु ला१॥ ८. °च्छति, तेणेव उवा ला॥ ९. सधा पो मु०॥ १०. समद्धा ला१॥ ११. उवाहु अणद्धा म° ला१ ॥ १२. वदासि ला१ । वयासि ला२ ॥ १३. सभद्धा लार, अत्र पुस्तके क्वचित् 'अदा' तथा क्वचित् ‘अड्ढा' इत्येवं द्विधा पाठः ॥ १४. वदासि जति ला१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy