Book Title: Yog Pradip Author(s): Mangalvijay Publisher: Hemchand Savchand Shah View full book textPage 8
________________ [४] योग मदीयभाग्यदोषेण, मद्ध दये च नागतम् । . अङ्गानां लक्षणं प्रोक्तं, पूर्वपद्धतितः खलु ॥१५॥ अतस्तत्रापि तच्छङ्का, समाधानं न जायते । योगदृष्टौ च योगस्य, स्वरूपं दृष्टिरूपतः ॥१६॥ अष्टदृष्टिस्वरूपेण, अष्टाङ्गस्य निरूपणम् । कृतं विशुद्धभावेन, हरिभद्रेण सूरिणा ॥१७॥ योगविंशतिका ग्रन्थे, अपि तन्नैव दर्शितम् । अतः शङ्का समाधान, कथं ततः प्रजायते ॥१८॥ अपूर्ववर्णनं तत्र, योगस्य नव्यशैलितः। आत्मस्पर्शिभवेज्ज्ञानं, योगदृष्ट्यादि शास्त्रतः १६ पातञ्जलीययोगस्य, शङ्कासमाधिकारिका । एकाऽपि तादृशी टीका न दृष्टा कुत्रचिन्मया ।२०। अन्वेषणे च कर्त्तव्ये, विज्ञजनस्ययोगतः। एका टीका चसम्प्राप्ता, उपाध्यायकृता खलु ॥२१॥ सम्पूर्णभाग्ययोगेन, तट्टीका परिदर्शनम् । संजातं मर्मस्पर्शित्वं, पूर्णरूपेण तत्र वै ॥२२॥ १ पूज्यपादयशोविजयोपाध्यायःPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 784