Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
१४
व्युत्पत्तिवादः
[ कारके
त्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया श्रविवक्षितत्वं तत्र
घटाद्विपदोत्तरसुपदजन्यबोधविषय एकत्वञ्च भवत्विति समूहालम्बनात्मतात्पर्य्यस्यापि विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्यत्वात्तद्विषयकत्वसंख्याविरुद्धत्वाभावेन विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्य विषयसंख्याविरुद्धसंख्याविवक्षितत्वाभावसत्त्वेन समानवचनत्वापत्तिः । इदानीन्तु एकत्वस्य वेदपदोत्तरजस्पदजन्यबोधविषयत्वे नेच्छाविषयत्वाभावान्न दोषः । संख्याविरुद्धत्वञ्च संख्याऽसामानाधिकरण्यं तादृशतात्पर्य्यविषयतावच्छेदकसंख्यात्वव्याप्यधर्मावच्छिन्न भिन्नत्वं वा ।
श्रविवक्षितत्वमिति । विशेषणवाचकपदोत्तरविभक्त्याऽविवक्षितत्वमित्यर्थः । तत्रेत्यस्य तद्वाक्ये इत्यर्थः । सप्तम्यर्थघटकत्वस्य विशेष्यविशेषणपदयोरन्वयः । तथा च बाक्यघटकविशेष्यबोधकपोत्तरविभक्तिजन्यबोधविषयत्वेने च्छीयविशेष्यतावच्छेदकसंख्यात्वव्याप्यजात्यवच्छिन्नभिन्न संख्याया
विशेषणबोधकपदोत्तरविभक्त्याऽविवक्षितत्वं तद्वाक्यघटकविशेष्यविशेषणपदयोसमानवचनत्वमित्यर्थः । सम्मानवचनत्वञ्च स्वोत्तरविभक्तिवृत्त्येकवचनत्वद्विवचनत्वबहुवचनत्वान्यतमधर्मवद्विभक्तिकत्वम् । न चैवं सुन्दरो घटमित्यादावपि समानवचनत्वसत्त्वादभेदान्वयापत्तिरिति वाच्यम् । समानविभक्तिकत्वस्यापि प्रयोजकत्वात् । समानानुपूर्वीकत्वस्यैव वा समानवचनत्वरूपत्वात् । घटो द्रव्यमित्यादौ च स्थानिवृत्त्यानुपूर्वीमादाय सातवचनत्बोपपादवसम्भवात्। तात्पर्य्यानिवेशे विभक्त्यर्थसंख्याविरुद्धेत्याद्यर्थे कुत्रचिज्जम्विभक्तेरप्येकत्वादौ लक्षणयैकत्वमपि वेदपदोत्तरजस्विभक्त्यर्थः । तद्विरुद्धायाः प्रमाणपदोत्तरविभक्त्यर्थ संख्याया प्रभावेन विशिष्टाभावस्य सत्त्वेन समानवचनत्वापत्तिः ।
ननु विशेषणवाचकपदोत्तरविभक्त्या यत्र संख्याया अविवक्षा तत्र समानवचनत्वमित्येतावतैव निर्वाहे विरुद्धान्तनिवेशस्य किम्प्रयोजनमिति

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 368