Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
उक्तविधिप्रत्ययार्थनिर्वचनम् ] व्युत्पत्तिवादः ।
(६१३) स्यानुपयोगित्वाच्च । 'अभेदेन स्वर्गादिप्रकारकस्वर्गादीष्टसाधनवाज्ञानमपि स्वर्गस्वादिप्रकारकावृत्ती हेतुः, अत एव " स्वर्गकामो यजेत " इत्यादितः प्रवृत्तिः' इति तु न युक्तम्-स्वर्गत्वप्रकारककामनाया अधिकारत्वानुपपत्तेः।
अथेष्टत्वस्थ शक्योपलक्षणत्वे वदंशाऽभाननिर्वाहेपि स्वर्गवादेरशक्यस्य भानं न संभवति-अशक्यस्य भानोपगमेऽतिप्रसङ्गादितिचेत् ?, स्वर्गवाद्यवणिों समभिव्याहतकामनाविषयत्वज्ञानसहकृतस्य तादृशकामनाविषयतावच्छिन्नशक्ति ज्ञानस्य स्वर्गवादिप्रकारकशाब्दधीहेतुत्वोपगमेऽतिप्रसङ्गानवकाशात् । वस्तुतस्ता
शकामनाविषयतावच्छेदकत्वोपलक्षितस्वर्गवादिविशिष्टसाधनत्वे शक्तिस्वीकारात् सर्वसामञ्जस्यम् । स्वर्गत्वादिप्रकारककामनाधीनप्रवृत्ती हेतुः संभवत्येव. अन्यथा “ स्वर्गकामो यजेत'" इत्यनेन यागे प्रवृत्तिरेव न स्यात यागे स्वर्गाभिन्नेष्टसाधनत्वज्ञानासंभवादित्याशङ्कयाह- अभेदेनेति । परिहरति-नेति, एवं हि स्वर्गत्वप्रकारककामनाया यदिष्टमधिकारत्वं तन्न स्यात् किं त्वभेदेन स्वर्गप्रकारकस्वर्गरूपेष्टफलकामनाया एवाधिकारत्वं स्यात् न चैतदिष्टम्. " स्वर्गकामः " इतिपदेनाधिकारिविशेषणीभूतायाः स्वर्गत्वप्रकारककामनाया एवाधिकारत्वप्रतीतेरित्यर्थः ।। _ननूपलक्षणस्य शाब्दबोधे भानं न भवतीत्युपलक्षणीभूतस्येष्टत्वरूपांशस्य लिङर्थस्य शाब्दबोधे भानामावसंभवेपि स्वर्गत्वादेरशक्यस्य लिङा भानं न संभवति-लिङः स्वर्गत्वावच्छि नेष्टसाधनत्वे शक्त्यऽभावात्. अन्यथा पाकादाविष्टसाधनत्वज्ञानं न स्यात् पाकादौ स्वर्गत्वावच्छिन्नेष्टसाधनस्वाभावात्, लिड इष्टसाधनत्वे. शक्तिरस्ति न च तत्र स्वर्गस्य प्रवेशोस्ति येन स्वर्गवस्य वाक्यत्वं तेन च मान स्यात, अशक्यस्यापि शाब्दबोधे भानस्वीकारेऽतिप्रसन: बट स्वादीनामपि भानं प्रसज्येतेत्याशङ्कते-अथेति । उत्तरमाह-स्वर्गवाद्यवच्छिन्नेति, " स्वर्गकामो यजेत " इत्यत्र स्वर्गस्य सममिव्याहृतकामनाविषयत्वमस्तीति स्वर्गवावच्छिन्ने यत्समभिव्याहृतकामनाविषयत्वज्ञानं तत्सहकृतं यत्स्वर्गे सममिव्याहृतकामनाविषयतावच्छिन्नशक्तिज्ञानं तेन स्वर्गत्वादिप्रकारक एव शाब्दबोधो जायते इति न स्वर्गत्वस्य भानानुपपत्तिर्न वान्य-- धर्मस्य भानापत्तिरित्यन्वयः, अत्र स्वर्गस्य कामनाविषयत्वमस्त्येव कामनाविषयत्वमेव चेष्टत्वं.. सममिव्याहृतकामनाविषयतावच्छिन्नं चेष्टमिति लिनिष्ठा या शक्तिस्तज्ज्ञानं तादृशकामनाविषयतावच्छिन्नसाधनत्वविषयकमेवेति प्राप्तं तादृशशक्तिज्ञानेनात्र यागे स्वर्गवावच्छिन्नसाधनत्वस्यैव बोधो भवतीति न स्वर्गवस्य भानानुपपत्तिर्न वान्यधर्ममानापत्तिरिति भावः । निष्कर्षमाहवस्तुत इति, समभिन्याइतकामनाविषयत्वो (इष्टत्यो ) पलक्षितं यत् स्वर्गवं तदवच्छिन्नसाधनत्वे लिङः शक्तिः स्वीकारात् सर्वसामञ्जस्यम् स्वर्गत्वस्यापि शक्यकोटिप्रवेशेन न मानानुपपत्तिर्न वान्यधर्मभानापत्तिस्तस्य शक्यकोटिप्रवेशाभावात, शक्यकोटिप्रवेशश्च सममिव्यातकामनाविषयतावच्छेदकधर्मस्यैव संभवति नान्यस्येत्यर्थः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668