Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie संक्रमणं कर्तव्यम् / अशिवादी वा कारणे समुपस्थिते देशान्तरगमनं किल कर्तव्यम् / तत्र तत्र येन पथा गन्तव्यं स कीगित्याहपायरियसंकमणे परिहरंति दिट्ठमि जाव पडिवत्ति। असतीए पविसणं थूभियंमि गहियंमि जा जयणा॥ ___ आर्येन देशेन संक्रमणं तस्मिन् स्वलिङ्गेन गन्तव्यमिति वाक्यशेषः / आर्यसंक्रमणग्रहणतो भङ्गचतुष्टयं सूचितं, / तद्यथा आर्यदेश आर्यदेशमध्यन गमनमित्येको भंगः, प्रायदेशे अनार्यदेश मध्येनेति द्वितीयः, अनार्यदेशे आर्यदेशमध्येनेति तृतीयः, अनार्यदेशे अनार्यदेश मध्येनेति चतुर्थः, तत्र प्रथम भंगे अर्ध षड् विंशति जनपद मध्ये, द्वितीय भंगे भार्यदेशे मालव नामक म्लेच्छ देश मध्येन, तृतीय भंगे यथा--कुडुक्कविषये आर्यविषयमध्येन, चतुर्थभङ्गे पारसीकदेशे अनार्य देशमध्येन / इह प्रथमभङ्गेऽशिवादिकारणोपस्थितौ स्वलिङ्गेन गन्तव्यम् / द्वितीय तृतीय चतुर्थभङ्गे तु परलिङ्गेन, तत्र राशि प्रविष्टे अशिवादिकारणे वा भिक्षुकादिलिनेन गच्छन् उद्गमादीन् दोषान् तेषां च लिङ्गिनामाश्रयस्थानानि परिहरति / तथा गच्छन् यदि केनापि कापि ग्राम नगरादो दृष्टो भवेत् तर्हि दृष्टे सति तेन या काचनाधिकृतलिङ्गानुशासनप्रतिपत्ति सामाचारी कर्चव्या / किमुक्तं भवति ? तत्सामाचार्यावर्तितव्यमिति / अथ तदाश्रयस्थानपरिहारेण समुदानं न लभ्यते ततो असति अविद्यमाने समुदाने प्रवेशनं तदाश्रयस्थानप्रवेशनं कर्तव्यम् / तत्र यदि तेषां प्रत्ययोत्पादनार्थ बुद्धप्रतिमा स्तूपानि वा बन्दनीयानि भवन्ति / तदा जिनप्रतिमा मनसि सम्प्रचार्य वन्दितव्यानि / भिवायां च स्वयं गन्तव्यम् / अथ भिक्षा न लभ्यते, ततो भिक्षुकैः सह भोक्तव्यम् / तत्र यदि पुद्गलं कन्दादिकं वा पतति तदा शरीरस्येदं ममामयकारक For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276