Book Title: Vyakhyan Sahitya Sangraha Part 02
Author(s): Vinayvijay
Publisher: Devchand Damji Sheth
View full book text
________________
અભિપ્રા.
પ૭પ - ॥ अहम् ॥ ॥श्रीमन्मोहनमुनिगुरुभ्यो नमः ॥ अनेकग्रन्थानां सारं संगृह्य योगिराजविनयविजयमहाराजेन व्याख्यानसाहित्यसंग्रहनामा ग्रन्थः संयोजितः । तं दृष्टिपथमानीयातीव संतुष्टोऽस्मि ।
विदुषा मुनिना परोपकाराय कृतो ग्रन्थो जैनेतरयोमहोपकारकरो भविष्यतीति । सर्वैस्सज्ज्ञानपिपासुभिरवलोकनीयः । ग्रन्थो महत्तरसुन्दरश्च वर्तते ।
अस्य ग्रन्थस्य महाराष्ट्रीयहिन्दिभाषयोरनुवादस्यावश्यकता वर्तते । समये विशेषतः समालोचयिष्यामि ।
स्वर्गस्थश्रीमन्मोहनलालजी महाराजके प्रशिष्य, श्रीमतापमुनिजी,
बनारस. ORIrov સ્થાનકવાસી મુનિશ્રીઓ તરફથી મળેલ.
॥ॐ पार्श्व वन्दे ।। व्याख्यानसाहित्यसङ्ग्रहाभिधानकं प्रथमपुस्तकं मया प्राप्तमवलोकितं च तत्संङ्ग्रहकर्ता विनयविजयजिमहामुनिना हंसचंचुवत् स्वमनीषया स्वपरमतस्थानि हृदयोद्बोधकान्यनेकतंत्राणि अवलोक्य सारं सारं नव्यभव्यसमयवर्त्यसुमतां स्फारमुबोधकमज्ञानरोधकं गद्यपद्यात्मकं तत्त्वविदां हृदयं चैकीकृतमस्ति तेन चैतत्तंत्रं संग्रहस्थानरूपमधुना प्रतिभासतेस्म. विनयविजयजिन्मुनिना स्वपरमतकल्पनां दूरीकृत्य यच्छोभनं तदेव मदीयमेतन्महामंत्रं हृदये संगोप्य यदलंकृतमस्ति तच्चारु कृतम् । अतः धन्योऽसि त्वमिति मन्येऽहम्.
कच्छाष्टकोटीबृहत्पक्षसंस्थितसच्चिदानंदाभिलाषी, जैनमुनि कल्याणजी,
तथा जैनमुनि जयचंद्रजी,
जामनगरात्.

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640