Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 501
________________ Shri Mahavir Jain Aradhana Kendra ४४० सन्दर्भ अभ्यासार्थे शिष्याणाम् उपदेशार्थं वृत्ति: मध्या वै चिन्तने स्मृता । वृत्तिरिष्टा बिलम्बिता ॥ अरुणया पिंगाक्ष्यैकहायन्या सोमं क्रीणाति । अर्थभेदात् शब्दभेदः । अस्ति प्रवर्तनारूपम् अनुस्यूतं चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः वैयाकरण- सिद्धान्त-परम- लघु-मंजूषा स्रोत 'अर्थवत् ' इति किम् ? प्रर्थवतां समुदायोऽनर्थकः । दश दाडिमानि षड् अपूपा:, कुण्डम् प्रजाजिनम् । अर्थवद्० । असूर्यललाटयोः० । प्रादिनिटुडुवः । आनन्त्येऽपि हि भावानाम् एकं कृत्वोपलक्षणम् । सुकरसम्बन्धो शब्दः www.kobatirth.org किम्भेदस्य विवक्षया ॥ श्राकांक्षितविधानं ज्यायः । प्रख्यातं तद्धितकृतोर्यत्किचिदुपदर्शकम् । गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ॥ आतश्च विषमीप्सितं यद् भक्षयति ताडनात् । आत्मा आत्मानं जानाति । न च व्यभिचरिष्यति ॥ प्राप्तो नाम अनुभवेन वस्तुतत्त्वस्य कार्त्स्न्येन निश्चयवान् । रागादिवशादपि नान्यथावादी यः सः । श्राहत्० । श्राश्रयोऽविधिरुद्दश्यः सम्बन्ध: शक्तिरेव वा । यथायथं विभक्त्यर्था: सुपां कर्मेति भाष्यतः || sat अचि । द्र० पाटि० द्र० तैत्तिरीय संहिता ६.१.६ महा० १.१.७, २० द्र० पाटि० पा० १.२.४५ पा० ३.२.३६ वैभूसा० पृ० १६० पर उद्धृत न्याय वैभूसा० समासशक्ति निर्णय, कारिका सं० ७ महा० १.४.५० महा० ३.१.८७ पा० १.३.५ तन्त्रवार्तिक ३.१.६.१२ अज्ञात पा० ५.१.१६ Acharya Shri Kailassagarsuri Gyanmandir भूसा० पृ० १६८ पा० ६.१.७७ For Private and Personal Use Only पृष्ठ १०६ १८० २६ ४०० २१८ २५५ १६७ ४२६ ३३२ १५१ ३६१ ३८२ १५ ५२ ३२१ ८५,३६८

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518