Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 71
________________ ३२ ] वृत्तमुक्तावल्याम् अन्त्यगुरुमात्रेण हीनमनुहरिगीतम् । यथा-नवकोकिलाकुलललितकलकलकलितजागरकाम मतिधीरमलयसमीरधोरणिवलितमधुकरदाम । सखि भूरिकुसुमपरागपूरितकुञ्जमजुलधाम परिपश्य मानिनि मधुदिनं रपणेन सन्तनु साम ।। ४६ ।। यदा त्वनुहरिगीतस्यादौ कलाद्वयं वर्द्धते तदा मन्द्रगीतमुत्प्रेक्षितं भवति । यथा-जलधरधामधारण मोहतारण भवनिवारणशील मधुमुरनरकगञ्जन दुरितभञ्जन नयनरञ्जनलील । त्रिभूवनभव्यभावक निजजनावक कलितपावकपान जय रसकेलिभाजन सुरसभाजन कृतसभाजनमान ।। ५० ।। अथ कलाद्वयह्रासे लघुहरिगीतम्यथा-मल्लिकानववल्लिकासुमतल्लिकारसपीन मालिकानवमालिकाकमलालिकामधुलीन । सोऽधुना विकरालकालकलाकुलोद्यत एत्र कुन्दकाननकौतुकी मा धाव मधुकर देव ॥ ५१ ।। अथ त्रिभङ्गी पद्मावत्या एव चरणे दशभिस्ततो द्विरष्टभिस्तत: षड्भिश्चेद्य तिर्भवति, तदा त्रिभङ्गीनामकं छन्दः । यथा-वृन्दावनचारिणि नित्यविहारिणि (कलिमलहारिणि) हृतबाधे हरिविरहनिवारिणि बहुसुखकारिणि भृशमभिसारिणि हृदगाधे । जितजगदौपम्ये निभृतनिशम्ये भक्तिनियम्ये दलिताधे गुरुगुणगणरम्ये निगमागम्ये मुनिजननम्ये जय राधे ।। ५२ ।। यथा वा शशिगर्वविमोचनरुचिभररोचनतिलकितरोचनशुभभाले खजनसंकोचनपङ्कजशोचनचपलविलोचनमृगबाले । वृषभानुतनूजे सुरकृतपूजे कोकिलकूजे सुखशाले जय सकलसभाजितरूपसभाजितहरितनुराजितवनमाले ।। ५३ ॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120