Book Title: Vruttamauktik
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
५१८ ]
वृत्तमौक्तिक-षष्ठ परिशिष्ट
२०. विडालः गगनजलधिमितलघव इह जलनिधिमितगुरवश्च । प्रभवति यदि फणिपतिभणित इति नाम विडालश्च ॥२०॥
२१. श्वा यदि यमयुगमितलघव इह गुणपरिमितगुरुकाणि । श्वा फणिपतिगुरुमतिभिरिति भवति सनियममभाणि ॥२१॥
२२. उदुम्बरः, उन्दुरुश्च द्विगुरुजलधियुगलघुभिरिह नियमिततनुरनुभवति । फणिपतिरिति तत उन्दुरुः सुनियतकृतयति भवति ।।२२।।
२३. सर्पः शशिगुरुरसयुगमितलघुभिरथ कृततनुरिह लसति । फणिगणपतिरधिकृतविरति सर्प इति समभिलषति ॥२३॥
२४. शशधरम् वसुजलनिधिपरिमितलघुभिरभिनियमिततनु भवति । शशधरमिदमिति नियतयति फणिगणपतिरनुभवति ।।२४।।

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678