Book Title: Vruttamauktik
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 651
________________ ५१८ ] वृत्तमौक्तिक-षष्ठ परिशिष्ट २०. विडालः गगनजलधिमितलघव इह जलनिधिमितगुरवश्च । प्रभवति यदि फणिपतिभणित इति नाम विडालश्च ॥२०॥ २१. श्वा यदि यमयुगमितलघव इह गुणपरिमितगुरुकाणि । श्वा फणिपतिगुरुमतिभिरिति भवति सनियममभाणि ॥२१॥ २२. उदुम्बरः, उन्दुरुश्च द्विगुरुजलधियुगलघुभिरिह नियमिततनुरनुभवति । फणिपतिरिति तत उन्दुरुः सुनियतकृतयति भवति ।।२२।। २३. सर्पः शशिगुरुरसयुगमितलघुभिरथ कृततनुरिह लसति । फणिगणपतिरधिकृतविरति सर्प इति समभिलषति ॥२३॥ २४. शशधरम् वसुजलनिधिपरिमितलघुभिरभिनियमिततनु भवति । शशधरमिदमिति नियतयति फणिगणपतिरनुभवति ।।२४।।

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678