Book Title: Vruhhajain Vani Sangraha
Author(s): Ajitvirya Shastri
Publisher: Sharda Pustakalaya Calcutta

View full book text
Previous | Next

Page 16
________________ AAAAAN वृहज्जैनवाणीसंग्रह * शरीरतः कर्तुमनंतशक्ति विभिन्नमात्मानमपास्तदोष । जिनेंद्र कोषादिव खड्गयष्टिं तव प्रसादेन ममास्तु शक्तिः ॥२॥ दुःखे सुखे वैरिणि बंधुवर्गे योगे वियोगे भुवने वने वा । निरा। कृताशेषममत्वबुद्धेः समं मनो मेस्तु सदापि नाथ ॥३॥ मुनीश । * लीनाविव कीलीताविव स्थिरौ निखाताविव विविताविव । पादौ त्वदीयौ मम तिष्ठतां सदा तमोधुनानौ हृदि दीपकाविव ॥४॥ एकेद्रियाद्या यदि देव! देहिनः प्रमादतः । संचरता इतस्ततः । क्षता विभिन्ना मिलिता निपीड़ितास्तदस्तु मिथ्या दुरनुष्ठितं तदा ॥५॥ विमुक्तिमार्गप्रतिकूल-1 वर्चिना मया कषायाक्षवशेन दुर्धिया । चारित्रशुद्धेर्यदकारि । * लोपनं तदस्तु मिथ्या मम दुष्कृतं प्रभो ॥६॥ विनिंदनालोचनगर्हणैरहं, मनोवचःकायकषायनिर्मितं । निहन्मि पापं । भवदुःखकारणं भिषाग्विषं मंत्राणैरिचाखिल ॥७॥ अतिक्रमं यद्विमतेर्व्यतिक्रम जिनातिचारं सुचिरित्रकर्मणः।। * व्यधामनाचारमपि प्रमादतः प्रतिक्रम तस्य करोमि शुद्धये । ॥ ८॥ क्षतिं मनःशुद्धिविधेरतिक्रम व्यक्तिक्रमं शीलवृतेर्विलंघनं । प्रभोऽतिचारं विषयेषु वर्तनं वदंत्यनाचारमिहातिसक्ततां ॥ ६॥ यदर्थमात्रापदवाक्यहीनं मया प्रमादायदि किंचनोक्तं । तन्मे क्षमित्वा विदधातु देवी सरस्वती । केवलबोधलब्धिं ॥ १० ॥ बोधिः समाधिः परिणामशुद्धिः । स्वात्मोपलब्धिः शिवसौख्यसिद्धिः । चिंतामणि चिंतितवस्तुदाने त्वां वैद्यमानस्य ममास्तु देवि ॥ ११ ॥ यः स्म

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 410