Book Title: Vipaksutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 815
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० ८, भद्रनन्दीकुमारवर्णनम् पुत्वभवो, महाघोसे णयरे धम्मघोसे गाहावई धम्मसीहे अणगारे पडिलाभिए जाव सिद्धे ॥ सू० १॥ ॥ अट्रमं अज्झयणं समत्तं ॥ टीका 'अट्ठमस्स' इत्यादि । 'अट्ठमस्स' अष्टमस्याध्ययनस्य — उक्खेवो' उत्क्षेपः। 'सुघोस णयरं' सुघोषनामकं नगरमासीत् , तत्र 'देवरमणे उज्जाणे' देवरमणमुद्यानम् । तस्मिन् 'वीरसेणो जक्खो' वीरसेनो यक्षः । तस्मिन्नगरे 'अज्जुणो राया' अर्जुनो राजाऽऽसीत् , तस्य 'रत्तवई देवी' रक्तवती देवी, 'भदणंदी कुमारे' भद्रनन्दी कुमारः। तस्य 'सिरिदेवीपामोक्खाणं पंचसयरायवरकन्नगाणं पाणिग्गहणं' श्रीदेवीप्रमुखानां पञ्चशतराजवरकन्यकानां पाणिग्रहणं जातम् । 'जाव पुब्वभवो'. यावत्पूर्वभवा=पूर्वभवपृच्छा। भगवान् कथयति ____ भद्रनन्दीकुमार नामक अष्टम अध्ययन । 'अट्ठमस्स उक्खेवो' अष्टम अध्ययन का प्रारंभ वाक्य । 'सुघोसं णयरं' सुघोष नामका नगर था। 'देवरमणे उज्जणे' उसमें देवरमण नामका उद्यान था । 'वीरसेनो जक्खो' वीरसेन यक्षका इसमें यक्षायतन था। 'अज्जुणो राया' अर्जुन इसनगर का राजा था। 'रत्तवई देवी' इसकी रानीका नाम रक्तवती था । 'भदणंदी कुमारे' भद्रनंदी नाम का कुमार था । 'सिरिदेवी पामोक्खाणं पंचसयरायवरकण्णगाणंपाणिग्गहणं' राजाने कालान्तर में इसका विवाह ५०० राजकन्याओं के साथकिया। स्त्रियों में प्रधान श्री देवीथी। 'जावपुच्च भवो' गौतमने प्रभुसे इसका पूर्वभव पूछा । भगवानने ભદ્રનન્દીકુમાર નામનું આઠમું અધ્યયન'अट्ठमस्स उक्खेवो' भाभा अध्ययनk प्रारस वाय-'सुघोसं णयरं' सुधाष नामर्नु नग२ तु. देवरमणे उज्जाणे तेभा देव२भ नामने पाया तो.'वीरसेनो. जक्खो' वीरसेन यक्ष तेमा यक्षायतन तु, 'अज्जुणो राया' त्यांनी २oni नाम मन तु, रत्तवई देवी' तेन रानु नाम २४तती तु, 'भदणंदी कुमारे' . भने मनी नामे उभार हतो, 'सिरीदेवीपामोक्खाणं पंचसयरायवरकण्णगाणं पाणिग्गहणं' २००० सा समय पछी तेनी विवाड यांयसे। २०४४न्यायानी साथ ७२।०यो हतो, ते तमाम सीमामा भुभ्य :श्रीदेवी ता. 'जाव पुबभवो' ગૌતમ સ્વામીએ પ્રભુને તેના પૂર્વભવ વિષે પૂછયું, તે ભગવાને તેને પૂર્વભવ આ

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825