Book Title: Vijay Vvallabhsuri Smarak Granth
Author(s): Mahavir Jain Vidyalaya Mumbai
Publisher: Mahavir Jain Vidyalay
View full book text
________________
DHÜRTÄKHYANA IN THE NIŠITHA-CŨRŅI
151
वालग्गे लग्गो को दोसो । भणसि गंगा कहं उत्तिण्णो, रामेण किल सीताए पव्वतिहेउं सुग्गीवो आणत्तो, तेणावि हणुमंतो, सो बाहाहिं समुदं तरिउं लंकापुरि पत्तो, दिवा सीता, पडिणियत्तो । सीयाभत्तुणा पुच्छितो कहं समुद्दो तिण्णो भणाति ।
तव प्रसादात् तव च प्रसादाद् भर्तुश्च ते देवि तव प्रसादात् ।
साधूनते येन पितुः प्रसादात्तीर्णो मया गोष्पदवत्समुद्रः ॥ जइ तेण तिरिएण समुद्रो बाहाहिं तिण्णो तुम कहं गंग ण तरिस्ससि । जं भणसि कहं छम्मासे धारा धरिता, एत्थ वि सुणसु । लोगहितत्था सुरगणेहिं गंगा अब्भत्थिता 'अवतराहि मणुयलोगं'। तीए भणियं 'को मे धरेहिति णिवडिंतीं'। पसुवतिणा भणियं 'अहं ते एगजडाए धारयामि। तेण सा दिव्वं वाससहस्से धरिता । जइ तेण सा धरिता तुमं कहं छम्मासं ण धरिस्ससि।
अह एत्तो खंडपाणा कहितुमारद्धा। सा य भण्णइ। 'ओलंबितं ति अम्हेहिं जइ अंजलिं करिथ सीसे ओसप्पेह जति न ममं तो भत्तं देमि सव्वेसिं।' तो ते भणंति 'धुत्ती, अम्हे सव्वं जगं तुलेमाणा किह एवं दीणवयणं तुब्भ सगासे भणिहामो।' ततो ईसिं हसेऊण खंडपाणा कहयति "अहंगं रायरजकस्स धूया। अहं अण्णया सह पित्रा वत्थाण महासगडं भरेऊण पुरिससहस्सेण समं णदि सलिलपुण्णं पत्ता। धोयाणि वत्थाई, तो आयवदिण्णाणि उब्वायाणि । आगतो महावातो। तेण ताणि सव्वाणि वत्थणि अवहरिताणि। ततो हं रायभया गोहारूवं काऊण रयणीए णगरुज्जाणं गता। तत्थ हं चूयलया जाता। अण्णया य सुणेमि जहा रयगा उम्मिटुंतु अभयो सिं। पडहसदं सोऊण पुण गवसरीरा जाया। तस्स य सगडस्स णाडग वरत्ता य जंबुएहिं । भक्खिताओ। तओ मे पिउणा णाडगवरत्ताओ अण्णिस्समाणेण महिसपुच्छा लद्धा, तत्थ णाडगवरत्ता वलिता। तं भणह किमेत्थ सच्च्छं।" ते भणंति । 'बंभकेसवा अंतं न गता लिंगस्स जति तं सच्चं, तुह वयणं कहं असच्चं भविस्सइ'त्ति। रामायणे वि सुणिज्जति जह हणुमंतस्स पुच्छ महंतं आसी, तं च किल अणेगेहिं वत्थसहस्सेहि वेढिऊग तेल्लघडसहस्सेहिं सिंचिऊग पलीवियं, तेग किल लंकापुरी दड्ढा । एवं जति महिसस्स वि महंतपुच्छेण णाडगवरत्ताओ जायाओ को दोसो। अण्णं च इमं सुई सुव्वति जहा । गंधारो राया रण्णे कुडवत्तणं पत्तो, अवरो वि राया किमस्सो णाम महाबलपरक्कमो, तेण य सक्को देवराया समरे णिज्जिओ, ततो तेण देवरायेण सावसत्तो रणे अयगलो जातो, अण्णया य पंडुसुआ रज्जयभट्ठा रणे हिता, अण्णया य एगागि णीग्गतो भीमो, तेण य अयगरेण गसितो, धमसुतो य अयगरस्स मूलं पत्तो, ततो सो अयगरो माणुसीए वायाए तं धम्मसुतं सत्त पुच्छातो पुच्छति, तेण य कहितातो संत्त पुच्छातो, ततो भीमं णिग्गिलइ, तस्स सावस्स अंतो जातो, जातो पुण रविराया । जइ एयं सच्चं, तो तुमं पि सब्भूतं गोहाभूय सभावं गंतूण पुणण्णवा जाता ।' तो खंडपाणा भणति ' एवं गते वि मज्झ पणामं करेह, जइ कहंचि जिप्पह, तो काणा वि कन्वडिया तुब्भं मुल्लं ण भवति । ते भणति 'को म्हे सत्तो णिज्जिऊण'। तो सा हसिऊण भगति 'तेसिं वातहरियाण वत्थाण गवसणाय णिग्गया रायाणं पुच्छिऊणं, अण्णं च मम दासचेडा णट्ठा, ते य अण्णिस्सामि, ततो हं गामणगराणि अडमाणी इहं पत्ता, तं ते दासचेडा तुब्भे, ताणि वत्थाणिमाणि जाणि तुम्भ परिहियाणि. जइ सच्चं तो देह वत्था, अह अलियं तो देह भत्तं ।' असुण्णत्थं भणियमिणं ।
सेसं धुत्तक्खाणगाणुसारेण णेयमिति । गतो लोइयो मुसाबातो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756