Book Title: Vidhan
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 11
________________ विद्यानुवादपूर्वं तत् अष्टाङ्सूचकं परं । विद्यामंत्र निमित्तं यत् यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं एकं कोटिदलक्षपदप्रमाणाय विद्यानुवाद पूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।10। कल्याणनामपूर्वं तत् कल्याणस्य प्रपञ्चकं । त्रिषष्टिपुरुषाणां च यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं षट्-विंशतिकोटिपदप्रमाणाय कल्याणनामपूर्वाङ्गाय केवलज्ञानादि विभूतये अघ्यं निर्वपामीति स्वाहा।11। प्राणावादं च पूर्वं तत् प्राणापानादिबोधकं। यत् बोधयति मंत्रादि यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं त्रयोदशकोटिपदप्रमाणाय प्राणावाद पूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।12। क्रियाविशालपूर्वं तत् अलङ्कारादिकं वरं । ज्ञात्वा जानन्ति भव्यायं यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं नवकोटिपदप्रमाणाय क्रियाविशालपूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।13। लोकप्रवादपूर्वं त् मुक्तात्मानां प्रकाशकं । कैवल्य सौख्यभाजां च यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं द्वादशकोटिपञ्चाशल्लक्षपदप्रमाणाय लोकप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।14। अथ पञ्चचूलिका पूजा चूलिकाञ्जलजातां च जलादिरोधदेशकां । दृष्टिवादाङ्गिकां चाद्यां यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं द्विकोटिनवलक्षनवाशीतिसहस्र द्विशतपदप्रमाणाय जलगतचूलिकायै केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।1। 11

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1409