Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार
चिय एवार्थे ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत्सुकृतं जिनभवनबिम्बकारणतत्प्रतिष्ठासिद्धान्तपुस्तकलेकनतीर्थयात्राश्रीसङ्घरत्नाकरः। ॐ वात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टम्भधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्यादृग्सम्बन्ध्यपि मार्गानुसारि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमत्तं च यदभूद्भवति भविष्यति चेति तत् इति तच्छब्दात् 'त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ' ( ७-३२९ ) इत्यादिसूत्रेण स्वार्थेऽक्प्रत्यये रूपं तदित्यर्थः तत्सर्वं निरवशेषमनुमोदयामो- अनुमन्यामहे हर्षगोचरतां प्रापयाम इत्यर्थः । बहुवचनं चात्र पूर्वोक्तचतुः शरणप्रतिपत्त्या उपार्जितपुण्यसम्भारत्वेन स्वात्मनि बहुमानसूचनार्थम् । इति श्रीचतुः शरणप्रकीर्णके ५८ गाथायाम् ॥ १ ॥ तथाऽऽराधनापताकायामपि
1123811
ခင်ာန္မာန္မာ ရှိ သ သ သ ခံ ခဲ့
जो जारिसओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तइया, अडयालीसं तु निजवग्गा ॥ १ ॥ एए उक्कोसेणं, परिहाणीए जहन्नओ दुन्नि । एगो परित्तिपासे, बीओ पाणाइगच्छेज्जा ॥ २ ॥ कियदग्रतश्च- सेसाणं जीवाणं, दाणरुइतं सहावविणियत्तं । तह पयणुकसायत्तं, परोवयारित्त भव्वत्तं ॥ १ ॥ दक्खिन्नदयालुत्तं, पियभासित्ताइविविहगुणनिवहं । सिवमग्गकारणं जं, तं सव्वं अणुमयं मज्झ ॥ २ ॥ इत्याराधनापताकायां ३११ गाथा ।। २ ।।
अथ गर्भस्वरूपं लिख्यते
दाहिणकुच्छी पुरिसस्स, होइ वामा उ इत्थियाए य । उभयंतरं नपुंसे, तिरिए अट्ठेव वरिसाई ।। १६ ।। इमो खलु जीवो अम्मापिउसंजोगे माउओयं पिउसुक्कं तं तदुभयसंसट्टं कलुसं किव्विसं तप्पढमयाए आहारमाहारेड़ आहारमाहरित्ता गब्भत्ताए वक्कमेइ ॥ सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं || अब्बुया जायए पेसि, पेसीओ य घणं भवे ।। १८ ।। तो पढमे मासे करिसूणं पलं जाय १ | बीए मासे पेसी संजायए घणा २ । तइए मासे माऊए डोहलं जणइ ३ । चउत्थे मासे माऊए अंगाई पीणेइ ४ । पंचमे मासे पंच पिंडियाउ पाणि २ पायं २ सिरं चेव निवत्तेइ ५ । छट्ठे मासे पित्तसोणियं च उवचिणेइ ६ । सत्तमे मासे सत्तसिरासयाइं पंच पेसीसयाई नव धमणीओ नवनउइं च रोमकूवसयसहस्साइं निव्वत्तेइ विणा केसमंसुणा सह केसमंसुणा अद्भुट्ठाओ रोमकूवकोडीओ निवत्तेइ ७ । अट्टमे मासे वित्तीको हवइ ।। इति श्रीतन्दुलवैयालिकप्रकीर्णके ॥ ३ ॥
ာ ာ ာ ာ ာ ာာာာာာာာ
ဘာနှင့်
1123811

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298