Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 12
________________ श्री विचार अनुक्रमः रत्नाकर २५४ २५४ २५६ २५६ ३९ २५७ 11991॥ २५७ तरङ्गः क्रमः विचाराः . पृष्ठं | तरङ्गः क्रमः . विचाराः |१७ प्रतिमापूजनं, देवगुर्वादिपुरत: स्वस्तिकं कर्तव्य २४८ ३५ सदारंभः न असदारंभतुल्य: | १८ देवपूजाविधिविचाराः ३६ अहोरात्रिक एव न पौषधः |१९ भोजनादिकरणे दुकुलं सर्वदा न पवित्रमेव २४९ ३७ श्रावकाणां दशवैकालिकादिसिद्धान्तपठनं न विहितः द्रव्यभावाभ्यां शुचिहे गृहचैत्ये ३८ ग्लानस्यप्रतिचरणे महापुण्यं उपवासपौरुष्यादिप्रत्याख्यान न दन्तधावनादि पौषधेभोजनाक्षराणि अन्यतीर्थिका पञ्चामृतमध्ये मधु गणयन्ति श्रावकैस्तु इक्षुरसः । पौषधे भोजनं न स्वीकुर्वति, तेषां पूर्वजानां वाक्य सुयत्नवालककुञ्चिका व्यापार्य प्रक्षाल्य अङ्गरूक्षणद्वयेन निर्जलता उपधानपौषधस्य अन्यपौषधस्य समानविधिः पूजा |४२ पूर्वधराणा सम्यक्त्वं सम्यक्त्वं वा २४ स्वगृहचैत्येफलादि स्वगृहचैत्यं न व्यापार्य |४३ साधूनां चित्रिते उपाश्रये वस्तुं च कल्पते २५ ज्ञानद्रव्यं हि देव द्रव्यवन्नकल्पते एव श्राद्धानां २५१ |४४ गच्छपरिमाणं देवज्ञानार्देय क्षणमपिन स्थाप्यं |४५ साधूनां तरोरधोविदुत्सर्गः कर्तुं न कल्पते देवादिदेयं सम्यगेवाप्यं |४६ पञ्चपळ आराध्यत्वे हेतुः अन्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादि |४७ दिवसेऽपि प्रथमचरमचतुर्घटिकयोर्बहि: पात्रादि न स्थाप्यं समक्षमेव वाच्यं |४८ त्रिविधाहारं पानीयं सवेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यं |४९ लोणग्रहणं मुखकोशश्चाष्टपुटः ५० अभव्यस्य सुअसामाइयबंभो खाद्यस्वाद्यादिसर्व वस्तुनां देवस्य गुरोश प्रदानपूर्व भोजनं ५१ एकाकिनीनां साध्वीनां विहार: न कल्पते ऋणसम्बन्धे प्रायः कलहः वैरवृत्तिश्च तस्मादृणं निर्वाल्य: २५२ ५२ लोक: किशाकारः कथं व्यवस्थित: काभूमिः ? कियदधः शपथादिकं न विदध्यात् सचिता? निर्माल्यविचारः २५३ ५३ षष्ठारके निर्बीजाणां पृथिव्यां पुनरप्यामादीनां उत्पत्ति: २५९ २५९ 119911

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 298