Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 13
________________ विषयसूची। पू० पं० ४ ग्रन्थारम्भः ११ विभक्त्यर्थद्वैविध्यम १२ कारकत्वानुगमपूर्वपक्षः २३ कारकत्वानुगमपरिष्कारः ३ कारकलक्षणपदकृत्यम् २० ९ विभक्तित्वानुगमपूर्वपक्षः २२ २३ विभक्तिलक्षणम् ५ प्रत्ययत्वानुगमपूर्वक्षः २६ ८ प्रत्ययलक्षणसिद्धान्तः १५ प्रत्ययलक्षणपदकृत्यम् ३१ ४ तिप्रत्ययशक्त्यादिविचारः ३४ १ सुबर्थनिरूपणारम्भः २ प्रातिपदिकार्थेतिसूत्रार्थ: ३७ १९ उक्तसूत्रार्थे पद्वाक्यरत्नाकरकृन्मतम् ११ २२ भावाख्यातस्थलीयबहुवचने फणिभाष्यकृन्मतम् ५४७ संबोधनेतरप्रथमाऽर्थविचारसमाप्तिः . " ९ संबोधनप्रथमाऽर्थारम्भः "१० संबोधने चेतिसूत्रार्थः ५६ २४ अत्रैव पदवाक्यरत्नाकरकृन्मतम ५८७ संबोधनप्रथमाऽर्थः ६३ २३ दार्शनिकरीतितोऽचेतनसंबोध्यत्वासंगतिनिराकरणम् ६४४ आलंकारिकगीततस्तन्निराकृतिः १५ वार्तिककून्मतेन वाक्यलक्षणम् ६७ १४ महाभाष्यमतेन तल्लक्षणम् १७. पदवाक्यप्रमाणविदां नयैर्धात्वर्थतिङन्तार्थप्रथमान्तार्थ प्राधान्यबोधनम् ६८३ संबोधनप्रथमाऽर्थविचारसमाप्तिः.. ६९ २ द्वितीयार्थारम्भः । ” ९ कर्तुरीप्सितेतिसूत्रार्थः: १३८ १ तथायुक्तमितिसूत्रार्थः " १२ अकथितं चेतिसूत्रार्थः १५३ २१ अकर्मकधातुभिरितिवार्तिकार्थः १५५ ४ गतिबुद्धिरितिसूत्रार्थः

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 488