Book Title: Vedavada Dvantrinshika
Author(s): Siddhasen Divakarsuri, Jaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
88-वेदवादद्वात्रिंशिकामनसि सम्प्रधार्य सूरिभिरत्र देवतान्तश्चारितया परमात्मा व्यावर्णित इति सम्भाव्यते । सर्वे देवाः परमात्मान्तर्वर्तिन इत्यर्थको द्वितीयपादस्तु श्वेताश्वतरे तथैवोपलभ्यते - अस्मिन् देवा अधिविश्वे निषेदुः - इति (४-८)। प्राणिनां प्रेतवननयनं यमः कुरुत इति पुराणादौ प्रसिद्धम् । यमः प्रेत्य प्राणिनोऽनुशासनं विधत्ते। अत एव स दण्डधरतया भयानकत्वेन च कल्पनागोचरीक्रियते । तथाविधेन यमेनापि परमात्मानं तोलयित्वा सूरिभिरिदं संसूचितम् - पुण्यकृतः प्रति परमात्मा यावन्मात्रः कोमलः, तावन्मात्र एव पापकृतः प्रति कठोर इति । तथा - अपां गर्भः सविता वह्निरेष
हिरण्मयश्चान्तरात्मा देवयानः। एतेन स्तम्भिता सुभगा द्यौर्नभश्च
गुर्वी चोर्वी सप्त च भीमयादसः।।२०।।
-वेदोपनिषद्-98 चन्द्रा सूर्यः, वह्निः, हिरण्मयः, अन्तरात्मा, देवयानश्चायमेव । अत एव सुन्दरः स्वर्गः, आकाशः, महती गुर्वी वा पृथ्वी, सप्त समुद्राश्च स्तम्भिता वर्तन्ते।
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः। तदेव शुक्रं तद् ब्रह्म तदापस्तत्प्रजापतिः - इति श्वेताश्वतरमन्त्रे (४-२) यथानेकदेवत्वेन ब्रह्म व्यावर्णितम्, तथैवात्रापि पूर्वार्धेऽनेकदेवत्वेन परमात्मा प्ररूपितः । ततश्च यथा ऋग्वेदे यजुर्वेदे च - येन द्यौरुग्रा पृथिवी च दृढा, येन स्वः स्तम्भितं येन नाकः । योऽन्तरिक्षे रजसो मिमानः कस्मै देवाय हविषा विधेम - इति (ऋ० १०-१२१-५, शुक्लय० ३२-६) मन्त्रे हिरण्यगर्भः प्रजापतिः सर्वेषामाधारस्तम्भतयोदितः । यथा च बृहदारण्यके - एतस्य वै अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृतौ तिष्ठतः - इत्यादिना (३-८-९) सूर्यादिगतिनियन्तृतयाऽक्षरप्ररूपणम्, यथा वा मुण्डकोपनिषदि - अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः
भावार्थ :- 'तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः। तदेव शुक्रं तद् ब्रह्म तदापस्तत्प्रजापतिः' (४.२) मा म भ श्वेताश्वतरे महानुं અનેક દેવો રૂપે વર્ણન કર્યું છે તેમ અહીં કવિએ પૂર્વાર્ધમાં અનેક દેવો રૂપે પરમાત્માનું વર્ણન કર્યું છે અને ત્યાર બાદ જેમ ઋગ્વદ તેમ १ यरहना 'येन चौरुग्रा पृथिवी च दृढा, येन स्वा स्तम्भितं येन नाकः । योऽन्तरिक्षे रजसो मिमानः कस्मै देवाय हविषा विधेम' मा मंमा हिरण्यगर्भ પ્રજાપતિને સર્વના આધારસ્તંભ તરીકે વર્ણવેલ છે અને જેમ Y6E12245भi ‘एतस्य वै अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृती तिष्ठता' इत्यादि द्वारा सूर्य, यन्द्र माहिनी नियमित स्थितिना नियाम३३पेमक्षर - परमात्मा वान छेमने भ मुesswi 'अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः' समुद्र, पर्वत, नही
કવિએ અહીં પરમાત્માને દેવતાઓના અન્તચારી તરીકે વર્ણવ્યા લાગે છે. બધા દેવો પરમાત્મામાં રહ્યા છે એ અર્થનું પ્રસ્તુત પદ્યનું બીજું પાદ वोभर्नु तम शेताdevi 'अस्मिन् देवा अधिविश्वे निषेदुः' (४.८) छे. પ્રાણીઓને પ્રેતલોકમાં લઈ જવાનું કામ દડઘર યમને સુપ્રત છે એવું પૌરાણિક વર્ણન છે, યમ પ્રેતલોકમાં જનાર પ્રાણીઓનું શાસન કરતો હોવાથી દgધર અને ભયાનક કલ્પાય છે, તેવા યમ તરીકે પણ પરમાત્માનો નિર્દેશ કરી કવિ સૂચવે છે કે પરમાત્મા પુણ્યશાલી પ્રત્યે જેટલો કોમલ છે તેટલો જ પાપીઓ પ્રત્યે કઠોર છે. તથા
मर्थ :- यन्द्र, सूर्य, वहिन, हिरएभय, मन्तरात्मा मने દેવયાન આ જ છે, એનાથી જ સુન્દર સ્વર્ગ, આકાશ, મહતી અથવા વજનદાર પૃથ્વી અને સાત સમુદ્રો થંભેલા છે.
१. ख - ०रण्येय०। २. ख.ग - ०श्चात्मानसो दे०। ३. ख- व्यातः ।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43