Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । सामासिकः ॥ - - - वा अव्ययानां च बहुव्रीहिर्वक्तव्यः ॥ उच्चमुखः । नाचमुग्वः ॥ वा - सप्तम्पमानपूर्वपदस्योत्तरपदलोपश्च ।। कण्ठे स्थितः कालो यस्य कण्ठकाल: । उरसिलोमा । उष्ट्रस्य मुखमिव मुखं यस्य स उष्ट्रमुखः । खरमुखः ॥ पा०--समुदायविकारषष्ठयाश्चबहुब्रीहरुत्तरपदलोपश्चेति वक्तव्यम् । केशानां संघातः केशपंघातः । केशसंघातश्चूडाऽस्य स केश यूडः । सुवर्ण विकारो. लकारोऽस्य स सुवर्णाऽलंकारः ॥ वा०-प्रादिभ्यो धातुजस्योत्तरपदलोपश्च वा बहुव्रीहिर्वक्तव्यः । प्रपतितं पर्णमस्य प्रपर्णः । प्रपतितं पलाशमस्य प्रपलाशः ॥ वा-नोऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्च वक्तव्यः । भविद्यमानः पुत्रो यस्य सोऽपुत्रः । विद्यमाना भार्या यस्य सोऽभार्यः । अविधमानभार्यः ॥ पा.-सुवाधिकारेऽस्तिक्षोरादीनां बहुप्रीहिर्वक्तव्यः । अस्तिक्षीरा ब्राह्मणी । अस्त्यादयो निपाताः ॥ स्त्रियाः पुंवद्भाषितपुंस्काद नङ्समानाधिकरणे स्त्रियामपूरणी. प्रियादिषु ॥ ६ । ३ । ३४ ॥ भाषितः पुमान् येन स भाषितस्कः तस्मात् । भाषित पुंलिङ्ग से परे ऊवनित जो स्त्री शब्द उसको पुंवत् हो अर्थात् उसका पुंलिङ्ग के सदृश रूप होता है समानाधिकरण स्त्रीलिङ्ग वाची उत्तरपद परे हो तो। परन्तु पूर्णी तथा प्रियादि को छोड़ के । दर्शनीया भार्या यस्य स दर्शनीयभार्यः । रूपवद्भार्यः । श्लक्ष्णचूडः । पूर्णा विद्या यस्या सा पूविद्या । विदिता नीतिर्यया सा विदितनीतिः । सुशिक्षिताः वाणी यस्याः सा सुशिक्षि. तवाणी । स्त्रिया इति किम् । ग्रामणि ब्राह्मणकुलं दृष्टिरस्य प्रामणिदृष्टिः । भाषितपुंस्कादिति किम् । खट्वाभार्यः । अनूनिति कम् । ब्रह्मबन्धुभार्यः । ।समानाधिकरण For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77