Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 432
________________ श्रीवघमानसूरिविरचितं स.४. ७१५- ७२६] पादुके पादयोः क्षित्वा चौरो ऽगाद्गगनाध्वना ॥ ७१५ ॥ स निर्गम्य दिनं कापि नक्तं तत्पादुकापदः । चिन्तासमानसमयः व्योम्ना धानि ययौ निजे ॥ ७१६ ॥ राज्ञे विज्ञप्य चौरं मां त्वं पुरान्निरकाशयः । इत्युक्त्वाताडयद्दण्डैः पितरं नितरामसौ ॥ ७१७ ॥ परासुं पितरं त्यक्त्वा महद्धीनि गृहाणि सः । प्रविवेश पदार्थोंघं सारं सारं जहार च ॥ ७१८ ॥ अन्त्ये यामे त्रियामायाः स समायातवान्पुनः । सरोवरं तदेवाशु दुर्गमारण्यमण्डनम् ।। ७१९ ।। नित्यमित्ययमुद्दामक्रौर्यचौर्यलसद्रसः । तदेव नगरं गत्वादुष्टद्विविधलुण्टनः ॥ ७२० ॥ लोकं साधुसती मुख्यं संतापयति पापिनि । यमागम इव भिये ऽभवत्तत्र निशागमः ॥ ७२१ ॥ तत्स्वरूपं परिज्ञाय राज्ञाथ व्यथितात्मना । परिपृष्टः पुरीरक्षो वैलक्ष्यन्यग्मुखो वदत् ॥ ७२२ ।। प्रभो नभोध्वगः कोऽपि पुरं मध्नात्यदः सदा । न चौरचरणन्यासः कापि चाप्यत यद्भुवि ॥ ७२३ ॥ ततः क्षितिपतिः कोपसंतप्तं लोचनद्वयम् । व्यथातुरःपुरप्रेक्षाकृपाश्रुषु निमज्जयन् ॥ ७२४ ॥ तपोधनतपःशीलवतीशीलप्रभावतः । तत्क्लेशसोद्यमः सो ऽद्य मम चौरो ऽस्तु गोचरः ॥७२५ ॥ इत्युक्त्वाल्पपरीवारः पुरीमयमलोकत । ४१२ प्रत्यास्थानं प्रतिद्यूताश्रयं प्रतिसुरालयम् ॥ ७२६ ॥ ॥ त्रिभिर्विशेषकं ॥

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492