________________
स्वनाध्याय।
दयेत् ॥७॥ तमन्तरेण मन्त्रज्ञः स्वयं स्वप्नं विचारयेत् ॥ यानि कृत्यानि भावीनि ज्ञानगम्यानि तानि तु ॥ ८॥ आत्मज्ञानाप्तये तस्माद्यतितव्यं नरोत्तमैः ॥ कर्मभिर्देवसेवाभिः कामाद्यरिगणक्षयात् ॥ ९॥ चिकीर्षुर्देवतोपास्तिमादौ भावि विचिन्तयेत् ॥ स्नानदानादिकं कृत्वा स्मृत्वा हरि पदाम्बुजम् ॥ १० ॥शयीत कुशशय्यायां प्रार्थयेवृषभध्व जम् ॥ तत्रादौस्वप्नप्रदाशिवमन्त्रः ॥ (ॐ हिलि हिलि शूलपाणये स्वाहा ॥ १ ॥) इमं मन्त्रम् १०८ अष्टोत्तरशतवारं जपित्वा कृताञ्जलिः संप्रार्थयेत् ॥ ॐ भगन्देवदेवेश शूलभृ द वृषभध्वज ॥ इष्टानिष्टे समाचक्ष्व मम सुप्तस्य शाश्वत ॥ ११॥ नमोऽजाय त्रिणेत्राय पिङ्गलाय महात्मने ॥ वामाय विश्वरूपाय स्वनाधिपतये नमः ॥ १२॥ स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः॥ क्रियासिद्धि विधास्यामि त्वत्प्रसादान्महेश्वर ॥ १३॥ ॐ नमः सकललोकाय विष्णवे प्रभविष्णवे ॥ विश्वाय विश्वरूपाय स्वप्नाधिपतये कहै ॥ ७ ॥ यदि गुरु नहों तो मंत्रका जाननेवाला स्वयंही स्वप्नको विचारै जो वातें होने वालीहैं वह ज्ञानसे जानलीजातीहैं ॥ ८ ॥ इससे बुद्धिमानोंको आत्मज्ञानकेलिये यत्नकरना चाहिये. कर्म और देवसेवासे कामादि शत्रुनाश होते ॥ ९ ॥ स्नानदानकरके नारायणके चरणारविन्द स्मरणकर दैविक स्वप्नो भाविफलको विचारके निमित्त शंकरकी प्रतिमाके समीप ॥ ॥ १० ॥ कुशाकी शय्यापर शयन करके शंकरसे प्रार्थना करे कि मेरा अमुक कार्य करना सिद्ध होगा। वह स्वप्नका देनेवाला शिव मंत्र नीचे लिखाहै ( ॐहिालेहिलिशूलपाणयेस्वाहा ) यह मंत्र १०८ बार जपकर हाथ जोडकर शंकरकी प्रार्थना करे ॥ ॐ हेभगवन् हे देवदेवेश हेशूलधारी. हेवृषभध्वज. मैं सोताहूं जो कुछ इस कार्यमें भला बुरा हो सो कहिये हेदेव ! मैं आपकी शरण हूं ॥ ११ ॥ आप अजन्मा तीन नेत्र पिङ्गल महात्माहो ऐसे काम विश्वरूप स्वप्नके अधिपति आपको नमस्कारहै ।। १२ । आप सबकार्यकी होने वाली बात स्वप्नमें सत्य सत्य मुझसे कहिये हेमहेश्वर आपकी कृपासे मैं क्रियासिद्धिको करूंगा ॥ १३ ॥ ॐ नमः इनि-सबलोकके पालक समर्थ विष्णु और विश्वरूप सर्वरूपस्वप्नके अधिपति आपको
Aho! Shrutgyanam