Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 264
________________ श्रीवर्द्धमान जिन देशना ॥२५८॥ ********** ********** नंदिनीप्रिय चरित्रम् अथ समग्र सिद्धांत पारगः श्रीसुधर्मस्वामी जंबूस्वाम्यग्रे नंदिनीप्रियस्य चरित्रं ब्रूते - अस्मिन्नेव भरतक्षत्रे श्रावस्त्यभिधाना नगर्यस्ति, तत्र कोष्टकाभिधं च चैत्यं वर्त्तते तत्र जितशत्रुनामा राजा राज्यं कुरुते तत्र जगति विख्यातो महर्द्धिकश्चनंदिनी प्रियाभिधः श्रेष्ठी वसति तस्य व्याजे व्यापारे भूम्यां च प्रत्येकं चतुश्चतुःकोटिसुवर्णमस्ति, चत्वारि च तस्य गोकुलानि संति अन्यापि भूरिसमृद्धिस्तस्य गृहेऽस्ति तस्याश्विन्यभिधा सुशीला भार्या वर्त्तते, तया सह स विषयसुखानि भुंक्त इतः श्रीवर्द्धमानस्वामिनस्तत्र श्रावस्तीनगर्यां समवसृताः जितशत्रुप्रमुखालोकास्तद्वंदनार्थं गताः, नंदिनीप्रियोऽपि जिनागमनं श्रुत्वा हृष्टः सन्महताडंबरेण तत्र गत्वा जिनं नत्वोपविश्य प्रभुमुखाद्धर्मेोपदेश भावेन गुणोति तद्यथा "देवा हि सततं विषयासक्ताः, तियैचश्च विवेकविकलाः, नारकाचातीववेदनार्त्ताः संति, ततो भो भव्या इदं दुर्लभं मनुष्यत्वं प्राप्य यूयं धर्मं कुरुत ? धर्मतो देवसमृद्धिर्जगति कीर्त्तिश्च भवति तस्य धर्मस्य रहस्यभूता च जीवदयास्ति. तां जीवदयां प्रतिपाल्यानंता जीवा मुक्ति गता गमिष्यति च जीवदयां विना जीवो रम्यसुखानि न प्राप्नोति यश्च सन्वेषु करुणां करोति स भीमकुमारवद्देवानामपि माननीयो भवति, ” तत् श्रुत्वा नंदिनीप्रियेण पृष्टं हे 'भगवन् ! तेन भीमकुमारेण कथं जीवदया पालिता ? कथं च स देवानामपि माननीयोऽभवत् ? " नंदिनीमिय चरित्रम् ॥ ॥२५८॥

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282