Book Title: Uttaradhyayan Sutram Part 03
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
| वेला भोगोए आपणने तज्यां, तेम वयः यौवन पण आपणने त्यजतुं जाय छे. हे ब्राह्मणि ! हुं आ भोगोने जीवितव्य माटे नथी ८ उत्तराध्य| तजतो किंतु लाभ, (च पुनः) अलाभ, सुख, तथा दुःख; ए सर्वेने समभावे जोतो सतो हुँ मौन=मुनित्रत आचरीश. (मुनिनुं कर्म ते
भाषांतर यनसूत्रम्
अध्य०१४ | मौन.) मुनियो तो-'लाभ, अलाभ, सुख, दुःख, जीवित, मरण, शत्रु, मित्र, तृण, तथा स्त्री वर्ग; ए तमाममा साधु पुरुपो समान ॥८४०॥ | चित्तवृत्तिवाळा होय छे? १ आ साधु धर्ममां हुँ रसोमां, भोगोमां तथा जीवितमा निःस्पृहत्वरूप मुनिपणानो अंगीकार करीश. ३२50111८४०॥
मा हु तुम सोयरियाण संभरे । जुन्नो व हंसो पडिसुत्तगामी ॥
भुंजाहि भोगाई भए समागं । दुक्खं खु भिक्खायरियाविहारो ।। ३३ ।। प्रतिश्रोतगामी-सामे पूरे चालनार जीर्ण-वृद्ध सनी पेठे तमे सोदर-भाइओने मा संभारशो. माटे मारा समान भोगोने भोगवो. | केमके भिक्षाचर्या तथा बिहार खरेखर दुःखदायक छ. ३३ ।
व्या-अथ पुनर्ब्राह्मणी प्राह-हे पुरोहित ! त्वं मया समं भोगान् भुंश्व ? हु इत्यलंकारे, इत्यपि. हे स्वामिस्त्वं पुनः सौंदर्याणां सहोदराणां भ्रातृणां स्वजनसंबंधिनां गृहे स्थिताना मा स्मार्षीः. कोऽर्थः ? त्वं मुनिर्भूत्वा DEL पश्चाददुःखितः सन् गृहस्थान स्वबंधन समरिष्यसि, तस्मान्मया साध विषयप्सुखं भुंजानो गृहे तिष्टेत्यर्थः. खु इति
| निश्चयेन भिक्षाचर्याविहारो दुःख दुःखहेतुरेवास्ति. भिक्षाचरत्वमसहमानस्त्वं गृहवासं स्मरिष्यसीति भावः, || त्वं क इव सोदरान स्मरिष्यसि ? जीर्णो हंस इव, वृद्धो हंसो यथा प्रतिश्रोतोगानी सम्मुख जलप्रवाहं तरंस्तत्र तरणाशक्तः पश्चादनुश्रोतोजलतरण स्मरति, मनसि खिन्नः सन्निति जानाति मया किमर्थं सन्मुखजलप्रवाहतरणमारब्धं? |
रति, मनसि खिदो हंसो यथा प्रतिश्रीता गृहबास मरिष्य
For Private and Personal Use Only

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291