Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 18
________________ परमा उपनिषद्वाक्यमहाकोशः परं पौ. - परमात्मैव शिष्यते म.पू.१।४४ परशुं तप्तं प्रतिगृह्णाति सदह्यतेऽथ हन्यते छांदो.६।१६।१ परमात्मैव स्वप्रकाशः नृसिंहो.५।१ । परशुं तप्तं प्रतिगृह्णाति स न दाते. परमाद्वैतसाम्राज्यं सद्राम ब्रह्म मे गतिम् महो.शीर्षकं ऽथ मुच्यते छां.६२६४२ परमानन्दघनोऽहं परमानन्दैक. परस्तस्मात्तु भावोऽन्यः भ.गी.टा२० __ भूमरूपोऽहम् __ आ. प्र. ९ परम्तादोङ्कारप्रयुक्तयेतयैव तहचाप्यापरमानन्दपूर्णो य: सजीवन्मुक्त उच्यते ते.बि. ४।३। ययदेष यज्ञस्य पुरस्तायुज्यत एषा परमानन्दपूर्णोऽहं संसरामिकिमिच्छया अवधू. ११ पश्चात्सर्वत एतया यज्ञस्तपते २प्रणवो. ४ परमानन्दलक्षणापरिच्छिन्नानन्तपरं परस्ताद्यशो गुहासु मम महाना.६।१० ज्योतिः शाश्वतं शश्वद्विभाति त्रि.म.ना.७७ परस्तानसन्नासन्नसदसदित्येतनिर्वाणापरमानन्दसन्दोहो वासुदेवोऽहमोमिति अध्युप. ४९ नुशासनमिति वेदानुशासनमिति परमाप्नोति पूरुषः भ.गी. ३२१९ सुबालो.२०१+११॥३+१३१५+२+१४॥२+११३ परमार्थतस्त्वबाधितब्रह्मसुखविषये परस्परं भावयन्तः भ.गी.३।११ प्रवृत्तिरेव न जायते... त्रि.म.ना.५।३ परस्पर विरुद्धयन्ते तैरयं न विरुद्धयते अद्वैत.१७ परमार्थतो न किञ्चिदस्ति क्षण परस्परं सौम्यगुणत्वात् षडिधो रसः गर्भो.२ शून्यानादिमूला विद्याविलासत्वात् त्रि.म.ना.३१३, परस्योत्सादनार्थं वा भ.गी.१७११९ परमार्थदृष्ट्या तत्प्रत्ययलक्ष्याणि परहंसाश्रमस्थो हि स्नानादेरविधानतः । रष्टा...परं ब्रह्म प्राप्नोति मं.बा.३३१ अशेषषित्तवृत्तीनां त्यागं परमार्थेन विन्द्र मिथ्या सर्व तु दृश्यते महो.५/१६५ केवलमाचरेत् ना. प.४।२५ परमार्थंकविज्ञानं सुखात्मानं स्वय परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निरा. म्प्रभम् । स्वस्वरूपतया सर्व वेद श्रयः। सोमरूपकला सुक्ष्मा विष्णोस्तत्परमं पदम् ते.बि. १२५ स्वानुभवेन यः । स धीर:सतु विशेयः वराहो.२।२९ . परं जन्म विवस्वतः भ.गी. ४४ परमा वा एषा छन्दसां यदनुष्टप् परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि. [नृ. पू. १११++ ग.पू. १६ निष्पद्यत पात्मेति होवाच. परमां बत काष्ठा प्रापच्छिाया यशसा ब्रह्मवर्चसेन य एवं विदो ब्राह्मणस्य तदमृतमभयमेतद् ति [मंत्रा.२।२+ छो.उ.८।२४ परं ज्योतिरुपसम्पद्यते सर्वमायुरेति पुत्रो जायते बृह.६।४।२८ वसीयान्भवति मा. ६३ परमेवाक्षरं प्रतिपद्यते स यो ह वै . परं ज्योतिः स्वप्रकाशमथो ब्रह्मानन्द. तदच्छायमशरीरमलोहितं शुभ्र • मयो नित्यो निर्विकल्पो निरजनो मक्षरं वेदयते प्रश्नो. ४.१० निराख्योलः शुद्धो देव एको परमे व्योमन्प्रतिष्ठिता (वारुणीविद्या) तैत्ति. ३१६ नारायणः न द्वितीयोऽस्ति कश्चित् त्रि.म.ना.२१८ परमेश्वरस्तुतिमानम् आत्मपू. १ परं ज्ञानमहं वच्मि येन तत्त्वं परमेश्वरोऽसौ हि सर्वत्र सर्वदा प्रकाशते । येन सञ्छिदाते सर्वसर्वात्मा सन् सर्वमत्ति नृसिंहो.४२ माशापाशादिबन्धनम् अमन. १२२ परमेष्ठधपि निष्ठावान हीयते हरि परं तत्वं तदुच्यते भमन.१११० रप्यजः । भावोऽप्यभावमायाति परं दृष्ट्वा निवर्तते भ.गी.२।५९ जीर्यन्ते वै दिगीश्वराः महो. ३।५१ परं पौरुषमाश्रित्य नीत्वा चित्तम. पम्मोदार परमेति महामनाः महो. ६.५२ चित्तताम् । ध्यानतो हृदयाकाशे परमोऽस्मि परात्पर: मैं. ३३१० चितिचिचक्रधारया । मनो मारय परशिवशक्ति यते पुरुषोत्तमात सि. वि.२ निःशवं त्वां निबध्नन्ति नारयः महो. ४।९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 384