Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 369
________________ निरतिश. उपनिषद्वाक्यमहाकोशः निरात्मक निरतिशयानन्दसहस्रपाकारैरलतं... निरवयवं निराधारं निर्विकारं... शश्वदमितपुष्पवृष्टिभिः समन्ततः निर्मलं निरवद्य...कूटस्थमचलं... सन्ततम् । तदेव त्रिपाद्विभूति देशतः कालतो वस्तुतः परिच्छेदवैकुण्ठस्थानं परमकैवल्यम् त्रि.म.ना. ४८ रहितं...शाश्वतं परमं पदं... निरतिशयानन्दं प्राप्य...बोधानन्द ज्वलति त्रि.म.ना.७७ विमानपरम्परासुपासकः परमा 'निरवयवं ब्रह्मचैतन्य' इति सर्वोपनन्दं प्राप त्रि. म.ना.६७ । निषत्सु सर्वशास्त्र सिद्धान्तेषु श्रूयते त्रि.म.ना.२।१ निरतिशयानन्दाद्वितीयोऽहमेव त्रि.म.ना. ८६ निरतिशयानन्दानन्तराटिरपर्वताकार निरवयवात्मा केवलः सूक्ष्मो निर्ममो मद्वितीयं स्वयम्प्रकाशमनिशं निरजनो निर्विकारः...पुनात्यज्वलति त्रि.म.ना.७७ शुद्धान्यपूतानि १मात्मो. ६ निरतिशयानन्दरनन्तवृन्दावनैरति निरस्तकल्पनालालमचित्तत्वं परं पदम् महो. ५।६० शोभितमंखिलपवित्राणां परम निरस्तविषयासहं समिरुद्धं मनो पवित्रं...तुलसीवैकुण्ठं प्रविश्य... हृदि । यदा यात्युन्मनीभावं निरतिशयसौन्दर्यलावण्याधि तदा तत्परमं पदम् प्र. बि.४ देवतां...श्रीसखीमेवं तुलसी निरस्तविषयासङ्गसन्निरुध्यमनोहृदि ।यदा ध्यात्वा...गत्वा गत्वा ब्रह्मवनेषु... यात्यमनीमावस्तदा तत्परमं पदम् त्रि.सा. ५।४ सत्रानन्दतरङ्गिण्या: प्रवाहेषु निरस्तातिशयाहादसुखभावकलक्षणा। स्नात्वा बोधानन्दवनं प्राप्य... भेषजं भगवत्प्राप्तिरेकान्ता. तन्मध्ये व शुद्धबोधानन्दवैकुण्ठं त्यन्तिकी मता भवसं. ११३१ यदेव ब्रह्मविद्यापादवैकुण्ठम् त्रि.म.ना. ६८ निरस्ताविद्याठमोमोहो ( महं) निरन्तरनिरुपमनिरतिशयोस्कट __ एवेति [ग. शो. १४+ रामो. २४ शानानन्दानन्तगुच्छफलैरलतं निरंशोऽस्मि चिदाकाशमिति मत्वा न ...मादिनारायणं ध्यायेत् त्रि.म-ना.७/१२ | शोषति अ.पू. ५।९२ निरन्तरसमाधिपरम्पराभिर्भगदी निरंशोऽस्मि निराभासो न मनोश्वराकाराः सर्वत्र सर्वावस्थासु ___ऽनेन्द्रियोऽस्म्यहम् से.बि. २४४ विभान्ति त्रि.म.ना.५/५ निराकारं निराभासं २ तस्वो. २ निरन्तरं नारायणो वैकुण्ठे रमया निराकारं निराश्रयं निरतिशयाद्वैत... रहस्यलीलां सहायमानोऽभवत् सामर.३ मादिनारायणं ध्यायेत् त्रि.म.ना.७११२ निरन्तराभिनव...शाश्वतं परमं पदं... स्वयम्प्रकाशमनिशं ज्वलति त्रि.म.ना.७७ निराकारा निष्परिप्रहा अशिखा निरवयं निरजनम् । अमृतस्यपरंसेत श्वेताश्व.६१९ अयज्ञोपवीता अन्धा बधिरा मुग्धाः निरवयं निरजनं निराकारं निरा लीबा मूका उन्मत्ता इव परिवर्तअयं...मादिनारायणं ध्यायेत त्रि.म.ना.७११२ माना:...प्रणवमेव परं ब्रह्मात्मप्रकाश निरवधिनाराचविकिरपातो निदाघ शून्यं जानन्तस्तत्रैव परिसमाप्ताः नृसिंहो. ६३ विनोदनधारागृहशीकरवर्षणमिक... निराकारोऽस्म्यहं सदा । केवलं भवितव्यमेवं दृढवैराग्याद्बोधो भवति महो. ४।२६ ब्रह्ममात्रोऽस्मि ते.बि. ३२१ निरवधिनिजबोधोऽहं शुभतरभावो निरात्मकत्वादसञ्जयोऽयोनिश्चिन्त्यः मैत्रा. ६०२० ऽहमप्रमेयोऽहम् मा. प्र.७ निरात्मकत्वान सुखदुःखभाग्भवति मैत्रा. ६२१ छात / Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380