Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri
View full book text
________________
· षष्ठोऽध्यायः। अथ जगत्यः। अरुचत् प्रक्षस्य विश्वे देवा यशोमा। मन्ये वामिति ज्योतिष्मती जगती । विश्वे देवा इति त्रिष्टबा वृत्तितः। विभ्राडि त्यंशकैर्जगती। . इमं वृषणमिति चैकपदा। .. द्विपदा महानाम्न्यः। शविष्ठ वजिन्नी शे ही"ति च।
त्रिपदा गायत्र्यः सर्वत्रानादेशे शङ्कुमत्यो भवन्ति ।
__ आभिष्ट वमे वा हि शको यो मंहिष्ठ ईशे हि शक:१६ पूर्वस्य यत्ते वशी हीति विदा राय इन्द्रं धनस्येति विष्टारपङ्क्तयो विराज एकेषाम् ।
(१) प्रा० २।२. (२)प्रा० ३८. (३) प्रा०३९. (४)मा० ३।१०. (५) प्रा०४८. (६) श्रा० ३३९. (७) त्रिष्टुबा-B. (८)प्रा० ५।२. (९) आ०१६. (१०) Cp. महानाम्न्यः३. (११) महानाम्न्यः ६. (१२) महानाम्न्यः २. (१३) महानाम्न्यः ३. (१४) महानामन्यः ५. (१५) महानाम्न्यः ६. (१६) महानाम्न्यः ८. (१७)महानाम्न्यः ८. (or ९, p. Vedic Concordance ). (१८) महानाम्न्यः ४. (१९) महानाम्न्यः ७-...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49