Book Title: Updeshmala Author(s): Unknown Publisher: Unknown View full book textPage 6
________________ ॥ १० ॥ पत्र १२९ भवदेवस्य सागरदत्तत्वेनोत्पत्तिः । १३० शिवकुमारस्य सागरदत्तमुनि समागमः । १३३ चतुर्गतिदुःखानि । १३७ जम्बु- प्रभवचोरसंवादः । १३८ मधुबिन्दु दृष्टांतः । १३९ कुबेरदत्त-कुबेरदत्ता ज्ञातम् । १४२ महेश्वरदत्तज्ञातम् । १४४ मकरदाढा वेश्याकथा । १४७ भौताचार्यकथा | १४८. अतिलोभे वानरमिथुनकथा । १४९ कृतपूतना - द्यूतकारप्रसङ्गः । १५१ प्राप्तव्यमर्थं लभते मनुष्यः । १५२ सिद्धदत्तस्य राजकन्यादिप्राप्तिः । १५३ सुन्दर श्रेष्ठ कथा । १५४ हेममयूरो वायसीकृतः । पत्र १५५ विजयसुजय दृष्टांतः । १५८ इर्ष्यालुस्थविरयोः कथा । १५९ विसंवादि राज्यस्थिति प्रेक्षणम् । १६४ कलिराज्यकथा | १६७ मित्रत्रितयीकथा । १६९ अमरसेन- प्रवरसेन भ्रातोः कथा । १७२ अतिलोभे लोहर्गला गणिकाकथा । १७७ धर्मशास्त्रे स्त्रीणां स्वभावजा दोषाः । १७८ साधुसमागमलाभे प्रभाकरकथा । | १८५ सपरिवारेण जम्बूप्रभवस्वामिदीक्षा । १८६ सुंसुमा चिला तिपुत्रकथा । १८९ अलाभपरिसहे ढंढणमुनिकथा । | १९२ आपत्सु दृढधर्मतोपरि स्कंदकाचार्य कथा । १९६ हरिकेश मुनिकथा । २०१ शाल- महाशालयोः कथा । पत्र | २०३ गौतमाऽष्टापदारोहणम् । २०४ तापसानां प्रव्रज्या केवलं च । | २०६ गौतमस्य केवलेऽधृतिः । २०७ व स्वामिचरित्रम् | | २२१ परिग्रहाऽपायहेतवः । २२२ वसुदेवपूर्वभवे नंदिषेणमुनिकथा । | २२८ क्षमायां गजसुकुमालमुनिसन्धिः । २३३ जिनप्रवचने वन्दनापद्धतिः । २३४ तीव्रव्रताराधने स्थूलभद्र मुनिकथा । २४४ कलुषितचित्तस्य न वर्द्धते गुणश्रेणिः । २४५ गुणप्रशंसा सहने पीठमहापीठकथा । २४८ स्वगुणप्रशंसने लघुता । २५० शिष्यस्य गुणदोषाः २५२ तामलितापसकथा । | २५४ बालतपस्विनोऽल्पफलम् । अनुक्रमणिका । ॥ १० ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 574